sutta » kn » tha-ap » Therāpadāna

Paṇṇadāyakavagga

9 Buddhupaṭṭhāyikattheraapadāna

“Veṭambhinīti me nāmaṁ,

pitusantaṁ mamaṁ tadā;

Mama hatthaṁ gahetvāna,

upānayi mahāmuniṁ.

Imemaṁ uddisissanti,

buddhā lokagganāyakā;

Tehaṁ upaṭṭhiṁ sakkaccaṁ,

pasanno sehi pāṇibhi.

Ekattiṁse ito kappe,

buddhe upaṭṭhahiṁ tadā;

Duggatiṁ nābhijānāmi,

upaṭṭhānassidaṁ phalaṁ.

Tevīsamhi ito kappe,

caturo āsu khattiyā;

Samaṇupaṭṭhākā nāma,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā buddhupaṭṭhāyiko thero imā gāthāyo abhāsitthāti.

Buddhupaṭṭhāyikattherassāpadānaṁ navamaṁ.