sutta » kn » tha-ap » Therāpadāna

Citakapūjakavagga

1. Citakapūjakattheraapadāna

“Ajito nāma nāmena,

ahosiṁ brāhmaṇo tadā;

Āhutiṁ yiṭṭhukāmohaṁ,

nānāpupphaṁ samānayiṁ.

Jalantaṁ citakaṁ disvā,

sikhino lokabandhuno;

Tañca pupphaṁ samānetvā,

citake okiriṁ ahaṁ.

Ekattiṁse ito kappe,

yaṁ pupphamabhipūjayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Sattavīse ito kappe,

sattāsuṁ manujādhipā;

Supajjalitanāmā te,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā citakapūjako thero imā gāthāyo abhāsitthāti.

Citakapūjakattherassāpadānaṁ paṭhamaṁ.