sutta » kn » tha-ap » Therāpadāna

Citakapūjakavagga

2. Pupphadhārakattheraapadāna

“Vākacīradharo āsiṁ,

ajinuttaravāsano;

Abhiññā pañca nibbattā,

candassa parimajjako.

Vipassiṁ lokapajjotaṁ,

disvā abhigataṁ mamaṁ;

Pāricchattakapupphāni,

dhāresiṁ satthuno ahaṁ.

Ekanavutito kappe,

yaṁ pupphamabhipūjayiṁ;

Duggatiṁ nābhijānāmi,

dhāraṇāya idaṁ phalaṁ.

Sattāsītimhito kappe,

eko āsiṁ mahīpati;

Samantadhāraṇo nāma,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā pupphadhārako thero imā gāthāyo abhāsitthāti.

Pupphadhārakattherassāpadānaṁ dutiyaṁ.