sutta » kn » tha-ap » Therāpadāna

Citakapūjakavagga

3. Chattadāyakattheraapadāna

“Putto mama pabbajito,

kāsāyavasano tadā;

So ca buddhattaṁ sampatto,

nibbuto lokapūjito.

Vicinanto sakaṁ puttaṁ,

agamaṁ pacchato ahaṁ;

Nibbutassa mahantassa,

citakaṁ agamāsahaṁ.

Paggayha añjaliṁ tattha,

vanditvā citakaṁ ahaṁ;

Setacchattañca paggayha,

āropesiṁ ahaṁ tadā.

Catunnavutito kappe,

yaṁ chattamabhiropayiṁ;

Duggatiṁ nābhijānāmi,

chattadānassidaṁ phalaṁ.

Pañcavīse ito kappe,

satta āsuṁ janādhipā;

Mahārahasanāmā te,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā chattadāyako thero imā gāthāyo abhāsitthāti.

Chattadāyakattherassāpadānaṁ tatiyaṁ.