sutta » kn » tha-ap » Therāpadāna

Citakapūjakavagga

6 Pādapūjakattheraapadāna

“Pabbate himavantamhi,

ahosiṁ kinnaro tadā;

Addasaṁ virajaṁ buddhaṁ,

pītaraṁsiṁva bhāṇumaṁ.

Upetaṁ tamahaṁ buddhaṁ,

vipassiṁ lokanāyakaṁ;

Candanaṁ tagarañcāpi,

pāde osiñcahaṁ tadā.

Ekanavutito kappe,

yaṁ pādaṁ abhipūjayiṁ;

Duggatiṁ nābhijānāmi,

pādapūjāyidaṁ phalaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā pādapūjako thero imā gāthāyo abhāsitthāti.

Pādapūjakattherassāpadānaṁ chaṭṭhaṁ.