sutta » kn » tha-ap » Therāpadāna

Padumakesaravagga

5. Phaladāyakattheraapadāna

“Bhāgīrathīnadītīre,

ahosi assamo tadā;

Tamahaṁ assamaṁ gacchiṁ,

phalahattho apekkhavā.

Vipassiṁ tattha addakkhiṁ,

pītaraṁsiṁva bhāṇumaṁ;

Yaṁ me atthi phalaṁ sabbaṁ,

adāsiṁ satthuno ahaṁ.

Ekanavutito kappe,

yaṁ phalaṁ adadiṁ tadā;

Duggatiṁ nābhijānāmi,

phaladānassidaṁ phalaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā phaladāyako thero imā gāthāyo abhāsitthāti.

Phaladāyakattherassāpadānaṁ pañcamaṁ.