sutta » kn » tha-ap » Therāpadāna

Ārakkhadāyakavagga

2. Bhojanadāyakattheraapadāna

“Sujāto sālalaṭṭhīva,

sobhañjanamivuggato;

Indalaṭṭhirivākāse,

virocati sadā jino.

Tassa devātidevassa,

vessabhussa mahesino;

Adāsi bhojanamahaṁ,

vippasannena cetasā.

Taṁ me buddho anumodi,

sayambhū aparājito;

Bhave nibbattamānamhi,

phalaṁ nibbattatū tava.

Ekattiṁse ito kappe,

yaṁ dānamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

bhojanassa idaṁ phalaṁ.

Pañcavīse ito kappe,

eko āsiṁ amittako;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā bhojanadāyako thero imā gāthāyo abhāsitthāti.

Bhojanadāyakattherassāpadānaṁ dutiyaṁ.