sutta » kn » tha-ap » Therāpadāna

Ārakkhadāyakavagga

4. Sattapadumiyattheraapadāna

“Nadīkūle vasāmahaṁ,

nesādo nāma brāhmaṇo;

Satapattehi pupphehi,

sammajjitvāna assamaṁ.

Suvaṇṇavaṇṇaṁ sambuddhaṁ,

Siddhatthaṁ lokanāyakaṁ;

Disvā nabhena gacchantaṁ,

Hāso me udapajjatha.

Paccuggantvāna sambuddhaṁ,

lokajeṭṭhaṁ narāsabhaṁ;

Assamaṁ atināmetvā,

jalajaggehi okiriṁ.

Catunnavutito kappe,

yaṁ pupphamabhiropayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Ito te sattame kappe,

caturo pādapāvarā;

Sattaratanasampannā,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā sattapadumiyo thero imā gāthāyo abhāsitthāti.

Sattapadumiyattherassāpadānaṁ catutthaṁ.