sutta » kn » tha-ap » Therāpadāna

Ārakkhadāyakavagga

5. Pupphāsanadāyakattheraapadāna

“Suvaṇṇavaṇṇaṁ sambuddhaṁ,

Pītaraṁsiṁva bhāṇumaṁ;

Avidūrena gacchantaṁ,

Siddhatthaṁ aparājitaṁ.

Tassa paccuggamitvāna,

pavesetvāna assamaṁ;

Pupphāsanaṁ mayā dinnaṁ,

vippasannena cetasā.

Añjaliṁ paggahetvāna,

vedajāto tadā ahaṁ;

Buddhe cittaṁ pasādetvā,

taṁ kammaṁ pariṇāmayiṁ.

Yaṁ me atthi kataṁ puññaṁ,

sayambhumhaparājite;

Sabbena tena kusalena,

vimalo homi sāsane.

Catunnavutito kappe,

pupphāsanamadaṁ tadā;

Duggatiṁ nābhijānāmi,

pupphāsanassidaṁ phalaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā pupphāsanadāyako thero imā gāthāyo abhāsitthāti.

Pupphāsanadāyakattherassāpadānaṁ pañcamaṁ.