sutta » kn » tha-ap » Therāpadāna

Ārakkhadāyakavagga

8. Tiraṁsiyattheraapadāna

“Kesariṁ abhijātaṁva,

aggikkhandhaṁva pabbate;

Obhāsentaṁ disā sabbā,

siddhatthaṁ pabbatantare.

Sūriyassa ca ālokaṁ,

candālokaṁ tatheva ca;

Buddhālokañca disvāna,

vitti me udapajjatha.

Tayo āloke disvāna,

sambuddhaṁ sāvakuttamaṁ;

Ekaṁsaṁ ajinaṁ katvā,

santhaviṁ lokanāyakaṁ.

Tayo hi ālokakarā,

loke lokatamonudā;

Cando ca sūriyo cāpi,

buddho ca lokanāyako.

Opammaṁ upadassetvā,

kittito me mahāmuni;

Buddhassa vaṇṇaṁ kittetvā,

kappaṁ saggamhi modahaṁ.

Catunnavutito kappe,

yaṁ buddhamabhikittayiṁ;

Duggatiṁ nābhijānāmi,

kittanāya idaṁ phalaṁ.

Ekasaṭṭhimhito kappe,

eko ñāṇadharo ahu;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā tiraṁsiyo thero imā gāthāyo abhāsitthāti.

Tiraṁsiyattherassāpadānaṁ aṭṭhamaṁ.