sutta » kn » tha-ap » Therāpadāna

Umāpupphiyavagga

2 Pulinapūjakattheraapadāna

“Kakudhaṁ vilasantaṁva,

nisabhājāniyaṁ yathā;

Osadhiṁva virocantaṁ,

obhāsantaṁ narāsabhaṁ.

Añjaliṁ paggahetvāna,

avandiṁ satthuno ahaṁ;

Satthāraṁ parivaṇṇesiṁ,

sakakammena tosayiṁ.

Susuddhaṁ pulinaṁ gayha,

gatamagge samokiriṁ;

Ucchaṅgena gahetvāna,

vipassissa mahesino.

Tato upaḍḍhapulinaṁ,

vippasannena cetasā;

Divāvihāre osiñciṁ,

dvipadindassa tādino.

Ekanavutito kappe,

pulinaṁ yamasiñcahaṁ;

Duggatiṁ nābhijānāmi,

pulinassa idaṁ phalaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā pulinapūjako thero imā gāthāyo abhāsitthāti.

Pulinapūjakattherassāpadānaṁ dutiyaṁ.