sutta » kn » tha-ap » Therāpadāna

Umāpupphiyavagga

3. Hāsajanakattheraapadāna

“Dumagge paṁsukūlakaṁ,

laggaṁ disvāna satthuno;

Añjaliṁ paggahetvāna,

bhiyyo uccāritaṁ mayā.

Dūrato pana disvāna,

hāso me udapajjatha;

Añjaliṁ paggahetvāna,

bhiyyo cittaṁ pasādayiṁ.

Ekanavutito kappe,

yaṁ saññamalabhiṁ tadā;

Duggatiṁ nābhijānāmi,

buddhasaññāyidaṁ phalaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā hāsajanako thero imā gāthāyo abhāsitthāti.

Hāsajanakattherassāpadānaṁ tatiyaṁ.