sutta » kn » tha-ap » Therāpadāna

Umāpupphiyavagga

4. Yaññasāmikattheraapadāna

“Jātiyā sattavassohaṁ,

ahosiṁ mantapāragū;

Kulavattaṁ adhāresiṁ,

yañño ussāhito mayā.

Cullāsītisahassāni,

pasū haññanti me tadā;

Sārathambhupanītāni,

yaññatthāya upaṭṭhitā.

Ukkāmukhapahaṭṭhova,

khadiraṅgārasannibho;

Udayantova sūriyo,

puṇṇamāyeva candimā.

Siddhattho sabbasiddhattho,

tilokamahito hito;

Upagantvāna sambuddho,

idaṁ vacanamabravi.

‘Ahiṁsā sabbapāṇīnaṁ,

kumāra mama ruccati;

Theyyā ca aticārā ca,

majjapānā ca ārati.

Rati ca samacariyāya,

bāhusaccaṁ kataññutā;

Diṭṭhe dhamme parattha ca,

dhammā ete pasaṁsiyā.

Ete dhamme bhāvayitvā,

sabbasattahite rato;

Buddhe cittaṁ pasādetvā,

bhāvehi maggamuttamaṁ’.

Idaṁ vatvāna sabbaññū,

lokajeṭṭho narāsabho;

Mamevaṁ anusāsitvā,

vehāsaṁ uggato gato.

Pubbe cittaṁ visodhetvā,

pacchā cittaṁ pasādayiṁ;

Tena cittappasādena,

tusitaṁ upapajjahaṁ.

Catunnavutito kappe,

yadā cittaṁ pasādayiṁ;

Duggatiṁ nābhijānāmi,

buddhasaññāyidaṁ phalaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā yaññasāmiko thero imā gāthāyo abhāsitthāti.

Yaññasāmikattherassāpadānaṁ catutthaṁ.