sutta » kn » tha-ap » Therāpadāna

Umāpupphiyavagga

5. Nimittasaññakattheraapadāna

“Candabhāgānadītīre,

vasāmi assame ahaṁ;

Suvaṇṇamigamaddakkhiṁ,

carantaṁ vipine ahaṁ.

Mige cittaṁ pasādetvā,

lokajeṭṭhaṁ anussariṁ;

Tena cittappasādena,

aññe buddhe anussariṁ.

Abbhatītā ca ye buddhā,

vattamānā anāgatā;

Evamevaṁ virocanti,

migarājāva te tayo.

Catunnavutito kappe,

yaṁ saññamalabhiṁ tadā;

Duggatiṁ nābhijānāmi,

buddhasaññāyidaṁ phalaṁ.

Sattavīse ito kappe,

eko āsiṁ mahīpati;

Araññasattho nāmena,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā nimittasaññako thero imā gāthāyo abhāsitthāti.

Nimittasaññakattherassāpadānaṁ pañcamaṁ.