sutta » kn » tha-ap » Therāpadāna

Umāpupphiyavagga

8 Sumanāveḷiyattheraapadāna

“Vessabhussa bhagavato,

lokajeṭṭhassa tādino;

Sabbe janā samāgamma,

mahāpūjaṁ karonti te.

Sudhāya piṇḍaṁ katvāna,

āveḷaṁ sumanāyahaṁ;

Sīhāsanassa purato,

abhiropesahaṁ tadā.

Sabbe janā samāgamma,

pekkhanti pupphamuttamaṁ;

Kenidaṁ pūjitaṁ pupphaṁ,

buddhaseṭṭhassa tādino.

Tena cittappasādena,

nimmānaṁ upapajjahaṁ;

Anubhomi sakaṁ kammaṁ,

pubbe sukatamattano.

Yaṁ yaṁ yonupapajjāmi,

devattaṁ atha mānusaṁ;

Sabbesānaṁ piyo homi,

pupphapūjāyidaṁ phalaṁ.

Nābhijānāmi kāyena,

vācāya uda cetasā;

Saṁyatānaṁ tapassīnaṁ,

kataṁ akkositaṁ mayā.

Tena sucaritenāhaṁ,

cittassa paṇidhīhi ca;

Sabbesaṁ pūjito homi,

anakkosassidaṁ phalaṁ.

Ito ekādase kappe,

sahassārosi khattiyo;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā sumanāveḷiyo thero imā gāthāyo abhāsitthāti.

Sumanāveḷiyattherassāpadānaṁ aṭṭhamaṁ.