sutta » kn » tha-ap » Therāpadāna

Umāpupphiyavagga

10. Saparivārachattadāyakattheraapadāna

“Padumuttaro lokavidū,

āhutīnaṁ paṭiggaho;

Ākāse jalavuṭṭhīva,

vassate dhammavuṭṭhiyā.

Tamaddasāsiṁ sambuddhaṁ,

desentaṁ amataṁ padaṁ;

Sakaṁ cittaṁ pasādetvā,

agamāsiṁ sakaṁ gharaṁ.

Chattaṁ alaṅkataṁ gayha,

upagacchiṁ naruttamaṁ;

Haṭṭho haṭṭhena cittena,

ākāse ukkhipiṁ ahaṁ.

Susaṅgahitayānaṁva,

dantova sāvakuttamo;

Upagantvāna sambuddhaṁ,

matthake sampatiṭṭhahi.

Anukampako kāruṇiko,

buddho lokagganāyako;

Bhikkhusaṅghe nisīditvā,

imā gāthā abhāsatha.

‘Yena chattamidaṁ dinnaṁ,

alaṅkataṁ manoramaṁ;

Tena cittappasādena,

duggatiṁ so na gacchati.

Sattakkhattuñca devesu,

devarajjaṁ karissati;

Bāttiṁsakkhattuñca rājā,

cakkavattī bhavissati.

Kappasatasahassamhi,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Tassa dhammesu dāyādo,

oraso dhammanimmito;

Sabbāsave pariññāya,

nibbāyissatināsavo’.

Buddhassa giramaññāya,

vācāsabhimudīritaṁ;

Pasannacitto sumano,

bhiyyo hāsaṁ janesahaṁ.

Jahitvā mānusaṁ yoniṁ,

Dibbaṁ yoniṁ samajjhagaṁ;

Vimānamuttamaṁ mayhaṁ,

Abbhuggataṁ manoramaṁ.

Vimānā nikkhamantassa,

setacchattaṁ dharīyati;

Tadā saññaṁ paṭilabhiṁ,

pubbakammassidaṁ phalaṁ.

Devalokā cavitvāna,

manussattañca āgamiṁ;

Chattiṁsakkhattuṁ cakkavattī,

sattakappasatamhito.

Tamhā kāyā cavitvāna,

āgacchiṁ tidasaṁ puraṁ;

Saṁsaritvānupubbena,

mānusaṁ punarāgamiṁ.

Okkantaṁ mātukucchiṁ maṁ,

setacchattaṁ adhārayuṁ;

Jātiyā sattavassohaṁ,

pabbajiṁ anagāriyaṁ.

Sunando nāma nāmena,

brāhmaṇo mantapāragū;

Phalikaṁ chattamādāya,

sāvakaggassa so tadā.

Anumodi mahāvīro,

sāriputto mahākathī;

Sutvānumodanaṁ tassa,

pubbakammamanussariṁ.

Añjaliṁ paggahetvāna,

sakaṁ cittaṁ pasādayiṁ;

Saritvā purimaṁ kammaṁ,

arahattamapāpuṇiṁ.

Uṭṭhāya āsanā tamhā,

sire katvāna añjaliṁ;

Sambuddhaṁ abhivādetvā,

imaṁ vācaṁ udīrayiṁ.

Satasahassito kappe,

buddho loke anuttaro;

Padumuttaro lokavidū,

āhutīnaṁ paṭiggaho.

Tassa chattaṁ mayā dinnaṁ,

vicittaṁ samalaṅkataṁ;

Ubho hatthehi paggaṇhi,

sayambhū aggapuggalo.

Aho buddhā aho dhammā,

aho no satthusampadā;

Ekacchattassa dānena,

duggatiṁ nupapajjahaṁ.

Kilesā jhāpitā mayhaṁ,

bhavā sabbe samūhatā;

Sabbāsave pariññāya,

viharāmi anāsavo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā saparivārachattadāyako thero imā gāthāyo abhāsitthāti.

Saparivārachattadāyakattherassāpadānaṁ dasamaṁ.

Umāpupphiyavaggo tettiṁsatimo.

Tassuddānaṁ

Umāpupphañca pulinaṁ,

hāso yañño nimittako;

Saṁsāvako nigguṇḍī ca,

sumanaṁ pupphachattako;

Saparivārachatto ca,

gāthā sattasatuttarāti.