sutta » kn » tha-ap » Therāpadāna

Gandhodakavagga

4. Ekadussadāyakattheraapadāna

“Nagare haṁsavatiyā,

ahosiṁ tiṇahārako;

Tiṇahārena jīvāmi,

tena posemi dārake.

Padumuttaro nāma jino,

sabbadhammāna pāragū;

Tamandhakāraṁ nāsetvā,

uppajji lokanāyako.

Sake ghare nisīditvā,

evaṁ cintesahaṁ tadā;

‘Buddho loke samuppanno,

deyyadhammo ca natthi me.

Idaṁ me sāṭakaṁ ekaṁ,

natthi me koci dāyako;

Dukkho nirayasamphasso,

ropayissāmi dakkhiṇaṁ’.

Evāhaṁ cintayitvāna,

sakaṁ cittaṁ pasādayiṁ;

Ekaṁ dussaṁ gahetvāna,

buddhaseṭṭhassadāsahaṁ.

Ekaṁ dussaṁ daditvāna,

ukkuṭṭhiṁ sampavattayiṁ;

Yadi buddho tuvaṁ vīra,

tārehi maṁ mahāmuni.

Padumuttaro lokavidū,

āhutīnaṁ paṭiggaho;

Mama dānaṁ pakittento,

akā me anumodanaṁ.

‘Iminā ekadussena,

cetanāpaṇidhīhi ca;

Kappasatasahassāni,

vinipātaṁ na gacchati.

Chattiṁsakkhattuṁ devindo,

devarajjaṁ karissati;

Tettiṁsakkhattuṁ rājā ca,

cakkavattī bhavissati;

Padesarajjaṁ vipulaṁ,

gaṇanāto asaṅkhiyaṁ.

Devaloke manusse vā,

saṁsaranto tuvaṁ bhave;

Rūpavā guṇasampanno,

anavakkantadehavā;

Akkhobhaṁ amitaṁ dussaṁ,

labhissati yadicchakaṁ’.

Idaṁ vatvāna sambuddho,

jalajuttamanāmako;

Nabhaṁ abbhuggamī dhīro,

haṁsarājāva ambare.

Yaṁ yaṁ yonupapajjāmi,

devattaṁ atha mānusaṁ;

Bhoge me ūnatā natthi,

ekadussassidaṁ phalaṁ.

Paduddhāre paduddhāre,

dussaṁ nibbattate mamaṁ;

Heṭṭhā dussamhi tiṭṭhāmi,

upari chadanaṁ mama.

Cakkavāḷamupādāya,

sakānanaṁ sapabbataṁ;

Icchamāno cahaṁ ajja,

dussehi chādayeyyahaṁ.

Teneva ekadussena,

saṁsaranto bhavābhave;

Suvaṇṇavaṇṇo hutvāna,

saṁsarāmi bhavābhave.

Vipākaṁ ekadussassa,

najjhagaṁ katthacikkhayaṁ;

Ayaṁ me antimā jāti,

vipaccati idhāpi me.

Satasahassito kappe,

yaṁ dussamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

ekadussassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

bhavā sabbe samūhatā;

Nāgova bandhanaṁ chetvā,

viharāmi anāsavo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā ekadussadāyako thero imā gāthāyo abhāsitthāti.

Ekadussadāyakattherassāpadānaṁ catutthaṁ.