sutta » kn » tha-ap » Therāpadāna

Gandhodakavagga

7. Tiṇakuṭidāyakattheraapadāna

“Nagare bandhumatiyā,

ahosiṁ parakammiko;

Parakammāyane yutto,

parabhattaṁ apassito.

Rahogato nisīditvā,

evaṁ cintesahaṁ tadā;

Buddho loke samuppanno,

adhikāro ca natthi me.

Kālo me gatiṁ sodhetuṁ,

khaṇo me paṭipādito;

Dukkho nirayasamphasso,

apuññānañhi pāṇinaṁ.

Evāhaṁ cintayitvāna,

kammasāmiṁ upāgamiṁ;

Ekāhaṁ kammaṁ yācitvā,

vipinaṁ pāvisiṁ ahaṁ.

Tiṇakaṭṭhañca valliñca,

āharitvānahaṁ tadā;

Tidaṇḍake ṭhapetvāna,

akaṁ tiṇakuṭiṁ ahaṁ.

Saṅghassatthāya kuṭikaṁ,

niyyādetvāna taṁ ahaṁ;

Tadaheyeva āgantvā,

kammasāmiṁ upāgamiṁ.

Tena kammena sukatena,

tāvatiṁsamagacchahaṁ;

Tattha me sukataṁ byamhaṁ,

kuṭikāya sunimmitaṁ.

Sahassakaṇḍaṁ satabheṇḍu,

dhajālu haritāmayaṁ;

Satasahassaniyyūhā,

byamhe pātubhaviṁsu me.

Yaṁ yaṁ yonupapajjāmi,

devattaṁ atha mānusaṁ;

Mama saṅkappamaññāya,

pāsādo upatiṭṭhati.

Bhayaṁ vā chambhitattaṁ vā,

lomahaṁso na vijjati;

Tāsaṁ mama na jānāmi,

tiṇakuṭikāyidaṁ phalaṁ.

Sīhabyagghā ca dīpī ca,

acchakokataracchakā;

Sabbe maṁ parivajjenti,

tiṇakuṭikāyidaṁ phalaṁ.

Sarīsapā ca bhūtā ca,

ahī kumbhaṇḍarakkhasā;

Tepi maṁ parivajjenti,

tiṇakuṭikāyidaṁ phalaṁ.

Na pāpasupinassāpi,

sarāmi dassanaṁ mama;

Upaṭṭhitā sati mayhaṁ,

tiṇakuṭikāyidaṁ phalaṁ.

Tāyeva tiṇakuṭikāya,

anubhotvāna sampadā;

Gotamassa bhagavato,

dhammaṁ sacchikariṁ ahaṁ.

Ekanavutito kappe,

yaṁ kammamakariṁ tadā;

Duggatiṁ nābhijānāmi,

tiṇakuṭikāyidaṁ phalaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā tiṇakuṭidāyako thero imā gāthāyo abhāsitthāti.

Tiṇakuṭidāyakattherassāpadānaṁ sattamaṁ.