sutta » kn » tha-ap » Therāpadāna

Gandhodakavagga

8. Uttareyyadāyakattheraapadāna

“Nagare haṁsavatiyā,

ahosiṁ brāhmaṇo tadā;

Ajjhāyako mantadharo,

tiṇṇaṁ vedāna pāragū.

Purakkhato sasissehi,

jātimā ca susikkhito;

Toyābhisecanatthāya,

nagarā nikkhamiṁ tadā.

Padumuttaro nāma jino,

sabbadhammāna pāragū;

Khīṇāsavasahassehi,

pāvisī nagaraṁ jino.

Sucārurūpaṁ disvāna,

āneñjakāritaṁ viya;

Parivutaṁ arahantehi,

disvā cittaṁ pasādayiṁ.

Sirasmiṁ añjaliṁ katvā,

namassitvāna subbataṁ;

Pasannacitto sumano,

uttarīyamadāsahaṁ.

Ubho hatthehi paggayha,

sāṭakaṁ ukkhipiṁ ahaṁ;

Yāvatā buddhaparisā,

tāva chādesi sāṭako.

Piṇḍacāraṁ carantassa,

mahābhikkhugaṇādino;

Chadaṁ karonto aṭṭhāsi,

hāsayanto mamaṁ tadā.

Gharato nikkhamantassa,

sayambhū aggapuggalo;

Vīthiyaṁva ṭhito satthā,

akā me anumodanaṁ.

Pasannacitto sumano,

yo me adāsi sāṭakaṁ;

Tamahaṁ kittayissāmi,

suṇotha mama bhāsato.

‘Tiṁsakappasahassāni,

devaloke ramissati;

Paññāsakkhattuṁ devindo,

devarajjaṁ karissati.

Devaloke vasantassa,

puññakammasamaṅgino;

Samantā yojanasataṁ,

dussacchannaṁ bhavissati.

Chattiṁsakkhattuṁ rājā ca,

cakkavattī bhavissati;

Padesarajjaṁ vipulaṁ,

gaṇanāto asaṅkhiyaṁ.

Bhave saṁsaramānassa,

puññakammasamaṅgino;

Manasā patthitaṁ sabbaṁ,

nibbattissati tāvade.

Koseyyakambaliyāni,

khomakappāsikāni ca;

Mahagghāni ca dussāni,

paṭilacchatiyaṁ naro.

Manasā patthitaṁ sabbaṁ,

paṭilacchatiyaṁ naro;

Ekadussassa vipākaṁ,

anubhossati sabbadā.

So pacchā pabbajitvāna,

sukkamūlena codito;

Gotamassa bhagavato,

dhammaṁ sacchikarissati’.

Aho me sukataṁ kammaṁ,

sabbaññussa mahesino;

Ekāhaṁ sāṭakaṁ datvā,

pattomhi amataṁ padaṁ.

Maṇḍape rukkhamūle vā,

vasato suññake ghare;

Dhāreti dussachadanaṁ,

samantā byāmato mama.

Aviññattaṁ nivāsemi,

cīvaraṁ paccayañcahaṁ;

Lābhī annassa pānassa,

uttareyyassidaṁ phalaṁ.

Satasahassito kappe,

yaṁ kammamakariṁ tadā;

Duggatiṁ nābhijānāmi,

vatthadānassidaṁ phalaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā uttareyyadāyako thero imā gāthāyo abhāsitthāti.

Uttareyyadāyakattherassāpadānaṁ aṭṭhamaṁ.