sutta » kn » tha-ap » Therāpadāna

Gandhodakavagga

10. Ukkhittapadumiyattheraapadāna

“Nagare haṁsavatiyā,

ahosiṁ māliko tadā;

Ogāhetvā padumasaraṁ,

satapattaṁ ocināmahaṁ.

Padumuttaro nāma jino,

sabbadhammāna pāragū;

Saha satasahassehi,

santacittehi tādibhi.

Khīṇāsavehi suddhehi,

chaḷabhiññehi jhāyibhi;

Mama vuddhiṁ samanvesaṁ,

āgacchi mama santikaṁ.

Disvānahaṁ devadevaṁ,

sayambhuṁ lokanāyakaṁ;

Vaṇṭe chetvā satapattaṁ,

ukkhipimambare tadā.

Yadi buddho tuvaṁ vīra,

lokajeṭṭho narāsabho;

Sayaṁ gantvā satapattā,

matthake dhārayantu te.

Adhiṭṭhahi mahāvīro,

lokajeṭṭho narāsabho;

Buddhassa ānubhāvena,

matthake dhārayiṁsu te.

Tena kammena sukatena,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsamagacchahaṁ.

Tattha me sukataṁ byamhaṁ,

satapattanti vuccati;

Saṭṭhiyojanamubbiddhaṁ,

tiṁsayojanavitthataṁ.

Sahassakkhattuṁ devindo,

devarajjamakārayiṁ;

Pañcasattatikkhattuñca,

cakkavattī ahosahaṁ.

Padesarajjaṁ vipulaṁ,

gaṇanāto asaṅkhiyaṁ;

Anubhomi sakaṁ kammaṁ,

pubbe sukatamattano.

Tenevekapadumena,

anubhotvāna sampadā;

Gotamassa bhagavato,

dhammaṁ sacchikariṁ ahaṁ.

Kilesā jhāpitā mayhaṁ,

bhavā sabbe samūhatā;

Nāgova bandhanaṁ chetvā,

viharāmi anāsavo.

Satasahassito kappe,

yaṁ pupphamabhipūjayiṁ;

Duggatiṁ nābhijānāmi,

ekapadumassidaṁ phalaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā ukkhittapadumiyo thero imā gāthāyo abhāsitthāti.

Ukkhittapadumiyattherassāpadānaṁ dasamaṁ.

Gandhodakavaggo catutiṁsatimo.

Tassuddānaṁ

Gandhadhūpo udakañca,

punnāga ekadussakā;

Phusito ca pabhaṅkaro,

kuṭido uttarīyako.

Savanī ekapadumī,

gāthāyo sabbapiṇḍitā;

Ekaṁ gāthāsatañceva,

catutālīsameva ca.