sutta » kn » tha-ap » Therāpadāna

Ekapadumiyavagga

1. Ekapadumiyattheraapadāna

“Padumuttaro nāma jino,

sabbadhammāna pāragū;

Bhavābhave vibhāvento,

tāresi janataṁ bahuṁ.

Haṁsarājā tadā homi,

dijānaṁ pavaro ahaṁ;

Jātassaraṁ samogayha,

kīḷāmi haṁsakīḷitaṁ.

Padumuttaro lokavidū,

āhutīnaṁ paṭiggaho;

Jātassarassa upari,

āgacchi tāvade jino.

Disvānahaṁ devadevaṁ,

sayambhuṁ lokanāyakaṁ;

Vaṇṭe chetvāna padumaṁ,

satapattaṁ manoramaṁ.

Mukhatuṇḍena paggayha,

pasanno lokanāyake;

Ukkhipitvāna gagane,

buddhaseṭṭhaṁ apūjayiṁ.

Padumuttaro lokavidū,

āhutīnaṁ paṭiggaho;

Antalikkhe ṭhito satthā,

akā me anumodanaṁ.

‘Iminā ekapadumena,

cetanāpaṇidhīhi ca;

Kappānaṁ satasahassaṁ,

vinipātaṁ na gacchasi’.

Idaṁ vatvāna sambuddho,

jalajuttamanāmako;

Mama kammaṁ pakittetvā,

agamā yena patthitaṁ.

Satasahassito kappe,

yaṁ kammamakariṁ tadā;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā ekapadumiyo thero imā gāthāyo abhāsitthāti.

Ekapadumiyattherassāpadānaṁ paṭhamaṁ.