sutta » kn » tha-ap » Therāpadāna

Ekapadumiyavagga

2 Tīṇuppalamāliyattheraapadāna

“Candabhāgānadītīre,

ahosiṁ vānaro tadā;

Addasaṁ virajaṁ buddhaṁ,

nisinnaṁ pabbatantare.

Obhāsentaṁ disā sabbā,

sālarājaṁva phullitaṁ;

Lakkhaṇabyañjanūpetaṁ,

disvā attamano ahuṁ.

Udaggacitto sumano,

pītiyā haṭṭhamānaso;

Tīṇi uppalapupphāni,

matthake abhiropayiṁ.

Pupphāni abhiropetvā,

vipassissa mahesino;

Sagāravo bhavitvāna,

pakkāmiṁ uttarāmukho.

Gacchanto paṭikuṭiko,

vippasannena cetasā;

Selantare patitvāna,

pāpuṇiṁ jīvitakkhayaṁ.

Tena kammena sukatena,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsamagacchahaṁ.

Satānaṁ tīṇikkhattuñca,

devarajjaṁ akārayiṁ;

Satānaṁ pañcakkhattuñca,

cakkavattī ahosahaṁ.

Ekanavutito kappe,

yaṁ pupphamabhipūjayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā tīṇuppalamāliyo thero imā gāthāyo abhāsitthāti.

Tīṇuppalamāliyattherassāpadānaṁ dutiyaṁ.