sutta » kn » tha-ap » Therāpadāna

Ekapadumiyavagga

6. Campakapupphiyattheraapadāna

“Himavantassāvidūre,

jāpalo nāma pabbato;

Buddho sudassano nāma,

vihāsi pabbatantare.

Pupphaṁ hemavantaṁ gayha,

Gacchaṁ vehāyasenahaṁ;

Addasaṁ virajaṁ buddhaṁ,

Oghatiṇṇamanāsavaṁ.

Satta campakapupphāni,

sīse katvānahaṁ tadā;

Buddhassa abhiropesiṁ,

sayambhussa mahesino.

Ekattiṁse ito kappe,

yaṁ pupphamabhiropayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā campakapupphiyo thero imā gāthāyo abhāsitthāti.

Campakapupphiyattherassāpadānaṁ chaṭṭhaṁ.