sutta » kn » tha-ap » Therāpadāna

Ekapadumiyavagga

7. Padumapūjakattheraapadāna

“Himavantassāvidūre,

romaso nāma pabbato;

Buddhopi sambhavo nāma,

abbhokāse vasī tadā.

Bhavanā nikkhamitvāna,

padumaṁ dhārayiṁ ahaṁ;

Ekāhaṁ dhārayitvāna,

puna bhavanupāgamiṁ.

Ekanavutito kappe,

yaṁ pupphamabhiropayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā padumapūjako thero imā gāthāyo abhāsitthāti.

Padumapūjakattherassāpadānaṁ sattamaṁ.

Terasamaṁ bhāṇavāraṁ.