sutta » kn » tha-ap » Therāpadāna

Ekapadumiyavagga

8. Tiṇamuṭṭhidāyakattheraapadāna

“Himavantassāvidūre,

lambako nāma pabbato;

Upatisso nāma sambuddho,

abbhokāsamhi caṅkami.

Migaluddo tadā āsiṁ,

araññe kānane ahaṁ;

Disvāna taṁ devadevaṁ,

sayambhuṁ aparājitaṁ.

Vippasannena cittena,

tadā tassa mahesino;

Nisīdanatthaṁ buddhassa,

tiṇamuṭṭhimadāsahaṁ.

Datvāna devadevassa,

bhiyyo cittaṁ pasādayiṁ;

Sambuddhaṁ abhivādetvā,

pakkāmiṁ uttarāmukho.

Aciraṁ gatamattaṁ maṁ,

migarājā apothayi;

Sīhena pothito santo,

tattha kālaṅkato ahaṁ.

Āsanne me kataṁ kammaṁ,

buddhaseṭṭhe anāsave;

Sumutto saravegova,

devalokaṁ agañchahaṁ.

Yūpo tattha subho āsi,

puññakammābhinimmito;

Sahassakaṇḍo satabheṇḍu,

dhajālu haritāmayo.

Pabhā niddhāvate tassa,

sataraṁsīva uggato;

Ākiṇṇo devakaññāhi,

āmodiṁ kāmakāmahaṁ.

Devalokā cavitvāna,

sukkamūlena codito;

Āgantvāna manussattaṁ,

pattomhi āsavakkhayaṁ.

Catunnavutito kappe,

nisīdanamadāsahaṁ;

Duggatiṁ nābhijānāmi,

tiṇamuṭṭhiyidaṁ phalaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā tiṇamuṭṭhidāyako thero imā gāthāyo abhāsitthāti.

Tiṇamuṭṭhidāyakattherassāpadānaṁ aṭṭhamaṁ.