sutta » kn » tha-ap » Therāpadāna

Mandāravapupphiyavagga

2. Kakkārupupphiyattheraapadāna

“Yāmā devā idhāgantvā,

gotamaṁ sirivacchasaṁ;

Kakkārumālaṁ paggayha,

buddhassa abhiropayiṁ.

Dvenavute ito kappe,

yaṁ buddhamabhipūjayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā kakkārupupphiyo thero imā gāthāyo abhāsitthāti.

Kakkārupupphiyattherassāpadānaṁ dutiyaṁ.