sutta » kn » tha-ap » Therāpadāna

Mandāravapupphiyavagga

3. Bhisamuḷāladāyakattheraapadāna

“Phusso nāmāsi sambuddho,

sabbadhammāna pāragū;

Vivekakāmo sabbaññū,

āgañchi mama santike.

Tasmiṁ cittaṁ pasādetvā,

mahākāruṇike jine;

Bhisamuḷālaṁ paggayha,

buddhaseṭṭhassadāsahaṁ.

Dvenavute ito kappe,

yaṁ bhisamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

bhisadānassidaṁ phalaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā bhisamuḷāladāyako thero imā gāthāyo abhāsitthāti.

Bhisamuḷāladāyakattherassāpadānaṁ tatiyaṁ.