sutta » kn » tha-ap » Therāpadāna

Mandāravapupphiyavagga

5. Aṅkolapupphiyattheraapadāna

“Padumo nāma sambuddho,

cittakūṭe vasī tadā;

Disvāna taṁ ahaṁ buddhaṁ,

sayambhuṁ aparājitaṁ.

Aṅkolaṁ pupphitaṁ disvā,

ocinitvānahaṁ tadā;

Upagantvāna sambuddhaṁ,

pūjayiṁ padumaṁ jinaṁ.

Ekattiṁse ito kappe,

yaṁ pupphamabhipūjayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā aṅkolapupphiyo thero imā gāthāyo abhāsitthāti.

Aṅkolapupphiyattherassāpadānaṁ pañcamaṁ.