sutta » kn » tha-ap » Therāpadāna

Mandāravapupphiyavagga

6. Kadambapupphiyattheraapadāna

“Suvaṇṇavaṇṇaṁ sambuddhaṁ,

Gacchantaṁ antarāpaṇe;

Kañcanagghiyasaṅkāsaṁ,

Bāttiṁsavaralakkhaṇaṁ.

Nisajja pāsādavare,

addasaṁ lokanāyakaṁ;

Kadambapupphaṁ paggayha,

vipassiṁ abhipūjayiṁ.

Ekanavutito kappe,

yaṁ buddhamabhipūjayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā kadambapupphiyo thero imā gāthāyo abhāsitthāti.

Kadambapupphiyattherassāpadānaṁ chaṭṭhaṁ.