sutta » kn » tha-ap » Therāpadāna

Mandāravapupphiyavagga

10 Saḷalapupphiyattheraapadāna

“Candabhāgānadītīre,

ahosiṁ kinnaro tadā;

Tatthaddasaṁ devadevaṁ,

caṅkamantaṁ narāsabhaṁ.

Ocinitvāna saḷalaṁ,

pupphaṁ buddhassadāsahaṁ;

Upasiṅghi mahāvīro,

saḷalaṁ devagandhikaṁ.

Paṭiggahetvā sambuddho,

vipassī lokanāyako;

Upasiṅghi mahāvīro,

pekkhamānassa me sato.

Pasannacitto sumano,

vanditvā dvipaduttamaṁ;

Añjaliṁ paggahetvāna,

puna pabbatamāruhiṁ.

Ekanavutito kappe,

yaṁ pupphamabhipūjayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā saḷalapupphiyo thero imā gāthāyo abhāsitthāti.

Saḷalapupphiyattherassāpadānaṁ dasamaṁ.

Mandāravapupphiyavaggo sattatiṁsatimo.

Tassuddānaṁ

Mandāravañca kakkāru,

bhisakesarapupphiyo;

Aṅkolako kadambī ca,

uddālī ekacampako;

Timiraṁ saḷalañceva,

gāthā tālīsameva ca.