sutta » kn » tha-ap » Therāpadāna

Avaṭaphalavagga

2. Labujadāyakattheraapadāna

“Nagare bandhumatiyā,

āsiṁ ārāmiko tadā;

Addasaṁ virajaṁ buddhaṁ,

gacchantaṁ anilañjase.

Labujassa phalaṁ gayha,

buddhaseṭṭhassadāsahaṁ;

Ākāse ṭhitako santo,

paṭigaṇhi mahāyaso.

Vittisañjananaṁ mayhaṁ,

diṭṭhadhammasukhāvahaṁ;

Phalaṁ buddhassa datvāna,

vippasannena cetasā.

Adhigacchiṁ tadā pītiṁ,

vipulañca sukhuttamaṁ;

Uppajjateva ratanaṁ,

nibbattassa tahiṁ tahiṁ.

Ekanavutito kappe,

yaṁ phalamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

phaladānassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā labujadāyako thero imā gāthāyo abhāsitthāti.

Labujadāyakattherassāpadānaṁ dutiyaṁ.