sutta » kn » tha-ap » Therāpadāna

Avaṭaphalavagga

3. Udumbaraphaladāyakattheraapadāna

“Vinatānadiyā tīre,

vihāsi purisuttamo;

Addasaṁ virajaṁ buddhaṁ,

ekaggaṁ susamāhitaṁ.

Tasmiṁ pasannamānaso,

kilesamaladhovane;

Udumbaraphalaṁ gayha,

buddhaseṭṭhassadāsahaṁ.

Ekanavutito kappe,

yaṁ phalamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

phaladānassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā udumbaraphaladāyako thero imā gāthāyo abhāsitthāti.

Udumbaraphaladāyakattherassāpadānaṁ tatiyaṁ.