sutta » kn » tha-ap » Therāpadāna

Avaṭaphalavagga

8. Panasaphaladāyakattheraapadāna

“Ajjuno nāma sambuddho,

himavante vasī tadā;

Caraṇena ca sampanno,

samādhikusalo muni.

Kumbhamattaṁ gahetvāna,

panasaṁ jīvajīvakaṁ;

Chattapaṇṇe ṭhapetvāna,

adāsiṁ satthuno ahaṁ.

Ekattiṁse ito kappe,

yaṁ phalamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

phaladānassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā panasaphaladāyako thero imā gāthāyo abhāsitthāti.

Panasaphaladāyakattherassāpadānaṁ aṭṭhamaṁ.