sutta » kn » tha-ap » Therāpadāna

Avaṭaphalavagga

9 Soṇakoṭivīsattheraapadāna

“Vipassino pāvacane,

ekaṁ leṇaṁ mayā kataṁ;

Cātuddisassa saṅghassa,

bandhumārājadhāniyā.

Dussehi bhūmiṁ leṇassa,

santharitvā pariccajiṁ;

Udaggacitto sumano,

akāsiṁ paṇidhiṁ tadā.

Ārādhayeyyaṁ sambuddhaṁ,

pabbajjañca labheyyahaṁ;

Anuttarañca nibbānaṁ,

phuseyyaṁ santimuttamaṁ.

Teneva sukkamūlena,

kappe navuti saṁsariṁ;

Devabhūto manusso ca,

katapuñño virocahaṁ.

Tato kammāvasesena,

idha pacchimake bhave;

Campāyaṁ aggaseṭṭhissa,

jātomhi ekaputtako.

Jātamattassa me sutvā,

pitu chando ayaṁ ahu;

Dadāmahaṁ kumārassa,

vīsakoṭī anūnakā.

Caturaṅgulā ca me lomā,

jātā pādatale ubho;

Sukhumā mudusamphassā,

tūlāpicusamā subhā.

Atītā navuti kappā,

ayaṁ eko ca uttari;

Nābhijānāmi nikkhitte,

pāde bhūmyā asanthate.

Ārādhito me sambuddho,

pabbajiṁ anagāriyaṁ;

Arahattañca me pattaṁ,

sītibhūtomhi nibbuto.

Aggo āraddhavīriyānaṁ,

niddiṭṭho sabbadassinā;

Khīṇāsavomhi arahā,

chaḷabhiñño mahiddhiko.

Ekanavutito kappe,

yaṁ dānamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

leṇadānassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Thero koṭivīso soṇo,

bhikkhusaṅghassa aggato;

Pañhaṁ puṭṭho viyākāsi,

anotatte mahāsareti.

Itthaṁ sudaṁ āyasmā soṇo koṭivīso thero imā gāthāyo abhāsitthāti.

Soṇakoṭivīsattherassāpadānaṁ navamaṁ.