sutta » kn » tha-ap » Therāpadāna

Avaṭaphalavagga

10 Pubbakammapilotikabuddhaapadāna

Anotattasarāsanne,

ramaṇīye silātale;

Nānāratanapajjote,

nānāgandhavanantare.

Mahatā bhikkhusaṅghena,

pareto lokanāyako;

Āsīno byākarī tattha,

pubbakammāni attano.

“Suṇātha bhikkhavo mayhaṁ,

yaṁ kammaṁ pakataṁ mayā;

Pilotikassa kammassa,

buddhattepi vipaccati.

10.1

Munāḷi nāmahaṁ dhutto,

pubbe aññāsu jātisu;

Paccekabuddhaṁ surabhiṁ,

abbhācikkhiṁ adūsakaṁ.

Tena kammavipākena,

niraye saṁsariṁ ciraṁ;

Bahūvassasahassāni,

dukkhaṁ vedesi vedanaṁ.

Tena kammāvasesena,

idha pacchimake bhave;

Abbhakkhānaṁ mayā laddhaṁ,

sundarikāya kāraṇā.

10.2

Sabbābhibhussa buddhassa,

nando nāmāsi sāvako;

Taṁ abbhakkhāya niraye,

ciraṁ saṁsaritaṁ mayā.

Dasavassasahassāni,

niraye saṁsariṁ ciraṁ;

Manussabhāvaṁ laddhāhaṁ,

abbhakkhānaṁ bahuṁ labhiṁ.

Tena kammāvasesena,

ciñcamānavikā mamaṁ;

Abbhācikkhi abhūtena,

janakāyassa aggato.

10.3

Brāhmaṇo sutavā āsiṁ,

ahaṁ sakkatapūjito;

Mahāvane pañcasate,

mante vācemi māṇave.

Tatthāgato isi bhīmo,

pañcābhiñño mahiddhiko;

Tañcāhaṁ āgataṁ disvā,

abbhācikkhiṁ adūsakaṁ.

Tatohaṁ avacaṁ sisse,

kāmabhogī ayaṁ isi;

Mayhampi bhāsamānassa,

anumodiṁsu māṇavā.

Tato māṇavakā sabbe,

bhikkhamānaṁ kule kule;

Mahājanassa āhaṁsu,

kāmabhogī ayaṁ isi.

Tena kammavipākena,

pañca bhikkhusatā ime;

Abbhakkhānaṁ labhuṁ sabbe,

sundarikāya kāraṇā.

10.4

Vemātubhātaraṁ pubbe,

dhanahetu haniṁ ahaṁ;

Pakkhipiṁ giriduggasmiṁ,

silāya ca apiṁsayiṁ.

Tena kammavipākena,

devadatto silaṁ khipi;

Aṅguṭṭhaṁ piṁsayī pāde,

mama pāsāṇasakkharā.

10.5

Purehaṁ dārako hutvā,

kīḷamāno mahāpathe;

Paccekabuddhaṁ disvāna,

magge sakalikaṁ khipiṁ.

Tena kammavipākena,

idha pacchimake bhave;

Vadhatthaṁ maṁ devadatto,

abhimāre payojayi.

10.6

Hatthāroho pure āsiṁ,

paccekamunimuttamaṁ;

Piṇḍāya vicarantaṁ taṁ,

āsādesiṁ gajenahaṁ.

Tena kammavipākena,

bhanto nāḷāgirī gajo;

Giribbaje puravare,

dāruṇo samupāgami.

10.7

Rājāhaṁ patthivo āsiṁ,

sattiyā purisaṁ haniṁ;

Tena kammavipākena,

niraye paccisaṁ bhusaṁ.

Kammuno tassa sesena,

idāni sakalaṁ mama;

Pāde chaviṁ pakappesi,

na hi kammaṁ vinassati.

10.8

Ahaṁ kevaṭṭagāmasmiṁ,

ahuṁ kevaṭṭadārako;

Macchake ghātite disvā,

janayiṁ somanassakaṁ.

Tena kammavipākena,

sīsadukkhaṁ ahū mama;

Sabbe sakkā ca haññiṁsu,

yadā hani viṭaṭūbho.

10.9

Phussassāhaṁ pāvacane,

sāvake paribhāsayiṁ;

Yavaṁ khādatha bhuñjatha,

mā ca bhuñjatha sālayo.

Tena kammavipākena,

temāsaṁ khāditaṁ yavaṁ;

Nimantito brāhmaṇena,

verañjāyaṁ vasiṁ tadā.

10.10

Nibbuddhe vattamānamhi,

mallaputtaṁ niheṭhayiṁ;

Tena kammavipākena,

piṭṭhidukkhaṁ ahū mama.

10.11

Tikicchako ahaṁ āsiṁ,

seṭṭhiputtaṁ virecayiṁ;

Tena kammavipākena,

hoti pakkhandikā mama.

10.12

Avacāhaṁ jotipālo,

sugataṁ kassapaṁ tadā;

Kuto nu bodhi muṇḍassa,

bodhi paramadullabhā.

Tena kammavipākena,

acariṁ dukkaraṁ bahuṁ;

Chabbassānuruvelāyaṁ,

tato bodhimapāpuṇiṁ.

Nāhaṁ etena maggena,

pāpuṇiṁ bodhimuttamaṁ;

Kummaggena gavesissaṁ,

pubbakammena vārito.

Puññapāpaparikkhīṇo,

sabbasantāpavajjito;

Asoko anupāyāso,

nibbāyissamanāsavo”.

Evaṁ jino viyākāsi,

Bhikkhusaṅghassa aggato;

Sabbābhiññābalappatto,

Anotatte mahāsareti.

Itthaṁ sudaṁ bhagavā attano pubbacaritaṁ kammapilotikaṁ nāma buddhāpadānadhammapariyāyaṁ abhāsitthāti.

Pubbakammapilotikaṁ nāma buddhāpadānaṁ dasamaṁ.

Avaṭaphalavaggo ekūnacattālīsamo.

Tassuddānaṁ

Avaṭaṁ labujañceva,

udumbarapilakkhu ca;

Phāru vallī ca kadalī,

panaso koṭivīsako.

Pubbakammapiloti ca,

apadānaṁ mahesino;

Gāthāyo ekanavuti,

gaṇitāyo vibhāvibhi.

Cuddasamaṁ bhāṇavāraṁ.