sutta » kn » tha-ap » Therāpadāna

Pilindavacchavagga

1. Pilindavacchattheraapadāna

“Nagare haṁsavatiyā,

āsiṁ dovāriko ahaṁ;

Akkhobhaṁ amitaṁ bhogaṁ,

ghare sannicitaṁ mama.

Rahogato nisīditvā,

pahaṁsitvāna mānasaṁ;

Nisajja pāsādavare,

evaṁ cintesahaṁ tadā.

1.1. Cintanākāra

‘Bahū medhigatā bhogā,

phītaṁ antepuraṁ mama;

Rājāpi sannimantesi,

ānando pathavissaro.

Ayañca buddho uppanno,

adhiccuppattiko muni;

Saṁvijjanti ca me bhogā,

dānaṁ dassāmi satthuno.

Padumena rājaputtena,

dinnaṁ dānavaraṁ jine;

Hatthināge ca pallaṅke,

apassenañcanappakaṁ.

Ahampi dānaṁ dassāmi,

saṅghe gaṇavaruttame;

Adinnapubbamaññesaṁ,

bhavissaṁ ādikammiko.

Cintetvāhaṁ bahuvidhaṁ,

yāge yassa sukhaṁphalaṁ;

Parikkhāradānamaddakkhiṁ,

mama saṅkappapūraṇaṁ.

Parikkhārāni dassāmi,

saṅghe gaṇavaruttame;

Adinnapubbamaññesaṁ,

bhavissaṁ ādikammiko’.

1.2. Dānavatthusampādana

Naḷakāre upāgamma,

chattaṁ kāresi tāvade;

Chattasatasahassāni,

ekato sannipātayiṁ.

Dussasatasahassāni,

ekato sannipātayiṁ;

Pattasatasahassāni,

ekato sannipātayiṁ.

Vāsiyo satthake cāpi,

sūciyo nakhachedane;

Heṭṭhāchatte ṭhapāpesiṁ,

kāretvā tadanucchave.

Vidhūpane tālavaṇṭe,

morahatthe ca cāmare;

Parissāvane teladhāre,

kārayiṁ tadanucchave.

Sūcighare aṁsabaddhe,

athopi kāyabandhane;

Ādhārake ca sukate,

kārayiṁ tadanucchave.

Paribhogabhājane ca,

athopi lohathālake;

Bhesajje pūrayitvāna,

heṭṭhāchatte ṭhapesahaṁ.

Vacaṁ usīraṁ laṭṭhimadhuṁ,

pipphalī maricāni ca;

Harītakiṁ siṅgīveraṁ,

sabbaṁ pūresi bhājane.

Upāhanā pādukāyo,

atho udakapuñchane;

Kattaradaṇḍe sukate,

kārayiṁ tadanucchave.

Osadhañjananāḷī ca,

salākā dhammakuttarā;

Kuñcikā pañcavaṇṇehi,

sibbite kuñcikāghare.

Āyoge dhūmanette ca,

athopi dīpadhārake;

Tumbake ca karaṇḍe ca,

kārayiṁ tadanucchave.

Saṇḍāse pipphale ceva,

athopi malahārake;

Bhesajjathavike ceva,

kārayiṁ tadanucchave.

Āsandiyo pīṭhake ca,

pallaṅke caturomaye;

Tadanucchave kārayitvā,

heṭṭhāchatte ṭhapesahaṁ.

Uṇṇābhisī tūlabhisī,

athopi pīṭhikābhisī;

Bimbohane ca sukate,

kārayiṁ tadanucchave.

Kuruvinde madhusitthe,

telaṁ hatthappatāpakaṁ;

Sipāṭiphalake sucī,

mañcaṁ attharaṇena ca.

Senāsane pādapuñche,

sayanāsanadaṇḍake;

Dantapoṇe ca āṭalī,

sīsālepanagandhake.

Araṇī phalapīṭhe ca,

pattapidhānathālake;

Udakassa kaṭacchū ca,

cuṇṇakaṁ rajanambaṇaṁ.

Sammajjanaṁ udapattaṁ,

tathā vassikasāṭikaṁ;

Nisīdanaṁ kaṇḍucchādi,

atha antaravāsakaṁ.

Uttarāsaṅgasaṅghāṭī,

natthukaṁ mukhasodhanaṁ;

Biḷaṅgaloṇaṁ pahūtañca,

madhuñca dadhipānakaṁ.

Dhūpaṁ sitthaṁ pilotiñca,

mukhapuñchanasuttakaṁ;

Dātabbaṁ nāma yaṁ atthi,

yañca kappati satthuno.

Sabbametaṁ samānetvā,

ānandaṁ upasaṅkamiṁ;

Upasaṅkamma rājānaṁ,

janetāraṁ mahesino;

Sirasā abhivādetvā,

idaṁ vacanamabraviṁ.

1.3. Dānokāsayācanā

‘Ekato jātasaṁvaddhā,

ubhinnaṁ ekato manaṁ;

Sādhāraṇā sukhadukkhe,

ubho ca anuvattakā.

Atthi cetasikaṁ dukkhaṁ,

tavādheyyaṁ arindama;

Yadi sakkosi taṁ dukkhaṁ,

vinodeyyāsi khattiya’.

‘Tava dukkhaṁ mama dukkhaṁ,

Ubhinnaṁ ekato mano;

Niṭṭhitanti vijānāhi,

Mamādheyyaṁ sace tuvaṁ’.

‘Jānāhi kho mahārāja,

dukkhaṁ me dubbinodayaṁ;

Pahu samāno gajjasu,

ekaṁ te duccajaṁ varaṁ.

Yāvatā vijite atthi,

yāvatā mama jīvitaṁ;

Etehi yadi te attho,

dassāmi avikampito.

Gajjitaṁ kho tayā deva,

micchā taṁ bahu gajjitaṁ;

Jānissāmi tuvaṁ ajja,

sabbadhamme patiṭṭhitaṁ’.

‘Atibāḷhaṁ nipīḷesi,

dadamānassa me sato;

Kiṁ te me pīḷitenattho,

patthitaṁ te kathehi me’.

‘Icchāmahaṁ mahārāja,

buddhaseṭṭhaṁ anuttaraṁ;

Bhojayissāmi sambuddhaṁ,

vajjaṁ me māhu jīvitaṁ’.

‘Aññaṁ tehaṁ varaṁ dammi,

mā yācittho tathāgataṁ;

Adeyyo kassaci buddho,

maṇi jotiraso yathā’.

‘Nanu te gajjitaṁ deva,

yāva jīvitamattano;

Jīvitaṁ dadamānena,

yuttaṁ dātuṁ tathāgataṁ’.

‘Ṭhapanīyo mahāvīro,

adeyyo kassaci jino;

Na me paṭissuto buddho,

varassu amitaṁ dhanaṁ’.

‘Vinicchayaṁ pāpuṇāma,

pucchissāma vinicchaye;

Yathāsaṇṭhaṁ kathessanti,

paṭipucchāma taṁ tathā’.

Rañño hatthe gahetvāna,

agamāsiṁ vinicchayaṁ;

Purato akkhadassānaṁ,

idaṁ vacanamabraviṁ.

‘Suṇantu me akkhadassā,

rājā varamadāsi me;

Na kiñci ṭhapayitvāna,

jīvitampi pavārayi.

Tassa me varadinnassa,

buddhaseṭṭhaṁ variṁ ahaṁ;

Sudinno hoti me buddho,

chindatha saṁsayaṁ mama’.

‘Sossāma tava vacanaṁ,

bhūmipālassa rājino;

Ubhinnaṁ vacanaṁ sutvā,

chindissāmettha saṁsayaṁ.

Sabbaṁ deva tayā dinnaṁ,

imassa sabbagāhikaṁ;

Na kiñci ṭhapayitvāna,

jīvitampi pavārayi’.

‘Kicchappattova hutvāna,

yācī varamanuttaraṁ;

Imaṁ sudukkhitaṁ ñatvā,

adāsiṁ sabbagāhikaṁ’.

‘Parājayo tuvaṁ deva,

assa deyyo tathāgato;

Ubhinnaṁ saṁsayo chinno,

yathāsaṇṭhamhi tiṭṭhatha’.

Rājā tattheva ṭhatvāna,

akkhadassetadabravi;

‘Sammā mayhampi deyyātha,

puna buddhaṁ labhāmahaṁ’.

‘Pūretvā tava saṅkappaṁ,

bhojayitvā tathāgataṁ;

Puna deyyāsi sambuddhaṁ,

ānandassa yasassino’.

1.4. Nimantanakathā

Akkhadassebhivādetvā,

ānandañcāpi khattiyaṁ;

Tuṭṭho pamudito hutvā,

sambuddhamupasaṅkamiṁ.

Upasaṅkamma sambuddhaṁ,

oghatiṇṇamanāsavaṁ;

Sirasā abhivādetvā,

idaṁ vacanamabraviṁ.

‘Vasīsatasahassehi,

adhivāsehi cakkhuma;

Hāsayanto mama cittaṁ,

nivesanamupehi me’.

Padumuttaro lokavidū,

āhutīnaṁ paṭiggaho;

Mama saṅkappamaññāya,

adhivāsesi cakkhumā.

Adhivāsanamaññāya,

abhivādiya satthuno;

Haṭṭho udaggacittohaṁ,

nivesanamupāgamiṁ.

1.5. Dānapaṭiyādana

Mittāmacce samānetvā,

idaṁ vacanamabraviṁ;

‘Sudullabho mayā laddho,

maṇi jotiraso yathā.

Kena taṁ pūjayissāma,

appameyyo anūpamo;

Atulo asamo dhīro,

jino appaṭipuggalo.

Tathāsamasamo ceva,

adutiyo narāsabho;

Dukkaraṁ adhikārañhi,

buddhānucchavikaṁ mayā.

Nānāpupphe samānetvā,

karoma pupphamaṇḍapaṁ;

Buddhānucchavikaṁ etaṁ,

sabbapūjā bhavissati’.

Uppalaṁ padumaṁ vāpi,

vassikaṁ adhimuttakaṁ;

Campakaṁ nāgapupphañca,

maṇḍapaṁ kārayiṁ ahaṁ.

Satāsanasahassāni,

chattacchāyāya paññapiṁ;

Pacchimaṁ āsanaṁ mayhaṁ,

adhikaṁ satamagghati.

Satāsanasahassāni,

chattacchāyāya paññapiṁ;

Paṭiyādetvā annapānaṁ,

kālaṁ ārocayiṁ ahaṁ.

Ārocitamhi kālamhi,

padumuttaro mahāmuni;

Vasīsatasahassehi,

nivesanamupesi me.

Dhārentaṁ uparicchattaṁ,

suphullapupphamaṇḍape;

Vasīsatasahassehi,

nisīdi purisuttamo.

‘Chattasatasahassāni,

satasahassamāsanaṁ;

Kappiyaṁ anavajjañca,

paṭigaṇhāhi cakkhuma’.

Padumuttaro lokavidū,

āhutīnaṁ paṭiggaho;

Mamaṁ tāretukāmo so,

sampaṭicchi mahāmuni.

1.6. Dānakathā

Bhikkhuno ekamekassa,

Paccekaṁ pattamadāsahaṁ;

Jahiṁsu sumbhakaṁ pattaṁ,

Lohapattaṁ adhārayuṁ.

Sattarattindivaṁ buddho,

nisīdi pupphamaṇḍape;

Bodhayanto bahū satte,

dhammacakkaṁ pavattayi.

Dhammacakkaṁ pavattento,

heṭṭhato pupphamaṇḍape;

Cullāsītisahassānaṁ,

dhammābhisamayo ahu.

Sattame divase patte,

padumuttaro mahāmuni;

Chattacchāyāyamāsīno,

imā gāthā abhāsatha.

1.7. Byākaraṇa

‘Anūnakaṁ dānavaraṁ,

yo me pādāsi māṇavo;

Tamahaṁ kittayissāmi,

suṇātha mama bhāsato.

Hatthī assā rathā pattī,

senā ca caturaṅginī;

Parivāressantimaṁ niccaṁ,

sabbadānassidaṁ phalaṁ.

Hatthiyānaṁ assayānaṁ,

sivikā sandamānikā;

Upaṭṭhissantimaṁ niccaṁ,

sabbadānassidaṁ phalaṁ.

Saṭṭhi rathasahassāni,

sabbālaṅkārabhūsitā;

Parivāressantimaṁ niccaṁ,

sabbadānassidaṁ phalaṁ.

Saṭṭhi tūriyasahassāni,

bheriyo samalaṅkatā;

Vajjayissantimaṁ niccaṁ,

sabbadānassidaṁ phalaṁ.

Chaḷāsītisahassāni,

nāriyo samalaṅkatā;

Vicittavatthābharaṇā,

āmukkamaṇikuṇḍalā.

Aḷārapamhā hasulā,

susaññā tanumajjhimā;

Parivāressantimaṁ niccaṁ,

sabbadānassidaṁ phalaṁ.

Tiṁsakappasahassāni,

devaloke ramissati;

Sahassakkhattuṁ devindo,

devarajjaṁ karissati.

Sahassakkhattuṁ rājā ca,

cakkavattī bhavissati;

Padesarajjaṁ vipulaṁ,

gaṇanāto asaṅkhiyaṁ.

Devaloke vasantassa,

puññakammasamaṅgino;

Devalokapariyantaṁ,

ratanachattaṁ dharissati.

Icchissati yadā chāyaṁ,

chadanaṁ dussapupphajaṁ;

Imassa cittamaññāya,

nibaddhaṁ chādayissati.

Devalokā cavitvāna,

sukkamūlena codito;

Puññakammena saṁyutto,

brahmabandhu bhavissati.

Kappasatasahassamhi,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Sabbametaṁ abhiññāya,

gotamo sakyapuṅgavo;

Bhikkhusaṅghe nisīditvā,

etadagge ṭhapessati.

Pilindavacchanāmena,

hessati satthusāvako;

Devānaṁ asurānañca,

gandhabbānañca sakkato.

Bhikkhūnaṁ bhikkhunīnañca,

gihīnañca tatheva so;

Piyo hutvāna sabbesaṁ,

viharissatināsavo’.

1.8. Dānānisaṁsakathā

Satasahasse kataṁ kammaṁ,

phalaṁ dassesi me idha;

Sumutto saravegova,

kilese jhāpayī mama.

Aho me sukataṁ kammaṁ,

puññakkhette anuttare;

Yattha kāraṁ karitvāna,

pattomhi acalaṁ padaṁ.

Anūnakaṁ dānavaraṁ,

adāsi yo hi māṇavo;

Ādipubbaṅgamo āsi,

tassa dānassidaṁ phalaṁ.

1.8.1. Chattānisaṁsa

Chatte ca sugate datvā,

saṅghe gaṇavaruttame;

Aṭṭhānisaṁse anubhomi,

kammānucchavike mama.

Sītaṁ uṇhaṁ na jānāmi,

rajojallaṁ na limpati;

Anupaddavo anīti ca,

homi apacito sadā.

Sukhumacchaviko homi,

visadaṁ hoti mānasaṁ;

Chattasatasahassāni,

bhave saṁsarato mama.

Sabbālaṅkārayuttāni,

tassa kammassa vāhasā;

Imaṁ jātiṁ ṭhapetvāna,

matthake dhārayanti me.

Kasmā imāya jātiyā,

natthi me chattadhāraṇā;

Mama sabbaṁ kataṁ kammaṁ,

vimuttichattapattiyā.

1.8.2. Dussānisaṁsa

Dussāni sugate datvā,

saṅghe gaṇavaruttame;

Aṭṭhānisaṁse anubhomi,

kammānucchavike mama.

Suvaṇṇavaṇṇo virajo,

sappabhāso patāpavā;

Siniddhaṁ hoti me gattaṁ,

bhave saṁsarato mama.

Dussasatasahassāni,

setā pītā ca lohitā;

Dhārenti matthake mayhaṁ,

dussadānassidaṁ phalaṁ.

Koseyyakambaliyāni,

khomakappāsikāni ca;

Sabbattha paṭilabhāmi,

tesaṁ nissandato ahaṁ.

1.8.3. Pattānisaṁsa

Patte sugate datvāna,

saṅghe gaṇavaruttame;

Dasānisaṁse anubhomi,

kammānucchavike mama.

Suvaṇṇathāle maṇithāle,

rajatepi ca thālake;

Lohitaṅgamaye thāle,

paribhuñjāmi sabbadā.

Anupaddavo anīti ca,

homi apacito sadā;

Lābhī annassa pānassa,

vatthassa sayanassa ca.

Na vinassanti me bhogā,

ṭhitacitto bhavāmahaṁ;

Dhammakāmo sadā homi,

appakleso anāsavo.

Devaloke manusse vā,

anubandhā ime guṇā;

Chāyā yathāpi rukkhassa,

sabbattha na jahanti maṁ.

1.8.4. Vāsiānisaṁsa

Cittabandhanasambaddhā,

sukatā vāsiyo bahū;

Datvāna buddhaseṭṭhassa,

saṅghassa ca tathevahaṁ.

Aṭṭhānisaṁse anubhomi,

kammānucchavike mama;

Sūro homavisārī ca,

vesārajjesu pāramī.

Dhitivīriyavā homi,

paggahītamano sadā;

Kilesacchedanaṁ ñāṇaṁ,

sukhumaṁ atulaṁ suciṁ;

Sabbattha paṭilabhāmi,

tassa nissandato ahaṁ.

1.8.5. Satthakānisaṁsa

Akakkase apharuse,

sudhote satthake bahū;

Pasannacitto datvāna,

buddhe saṅghe tatheva ca.

Pañcānisaṁse anubhomi,

kammānucchavike mama;

Kalyāṇamittaṁ vīriyaṁ,

khantiñca mettasatthakaṁ.

Taṇhāsallassa chinnattā,

paññāsatthaṁ anuttaraṁ;

Vajirena samaṁ ñāṇaṁ,

tesaṁ nissandato labhe.

1.8.6. Sūciānisaṁsa

Sūciyo sugate datvā,

saṅghe gaṇavaruttame;

Pañcānisaṁse anubhomi,

kammānucchavike mama.

Na saṁsayo kaṅkhacchedo,

abhirūpo ca bhogavā;

Tikkhapañño sadā homi,

saṁsaranto bhavābhave.

Gambhīraṁ nipuṇaṁ ṭhānaṁ,

atthaṁ ñāṇena passayiṁ;

Vajiraggasamaṁ ñāṇaṁ,

hoti me tamaghātanaṁ.

1.8.7. Nakhacchedanānisaṁsa

Nakhacchedane sugate,

datvā saṅghe gaṇuttame;

Pañcānisaṁse anubhomi,

kammānucchavike mama.

Dāsidāse gavasse ca,

bhatake nāṭake bahū;

Nhāpite bhattake sūde,

sabbattheva labhāmahaṁ.

1.8.8. Vidhūpanatālavaṇṭānisaṁsa

Vidhūpane sugate datvā,

tālavaṇṭe ca sobhane;

Aṭṭhānisaṁse anubhomi,

kammānucchavike mama.

Sītaṁ uṇhaṁ na jānāmi,

pariḷāho na vijjati;

Darathaṁ nābhijānāmi,

cittasantāpanaṁ mama.

Rāgaggi dosamohaggi,

mānaggi diṭṭhiaggi ca;

Sabbaggī nibbutā mayhaṁ,

tassa nissandato mama.

1.8.9. Morahattha-cāmara

Morahatthe cāmariyo,

datvā saṅghe gaṇuttame;

Upasantakilesohaṁ,

viharāmi anaṅgaṇo.

1.8.10. Parissāvana-dhammakara

Parissāvane sugate,

datvā dhammakaruttame;

Pañcānisaṁse anubhomi,

kammānucchavike mama.

Sabbesaṁ samatikkamma,

dibbaṁ āyuṁ labhāmahaṁ;

Appasayho sadā homi,

corapaccatthikehi vā.

Satthena vā visena vā,

vihesampi na kubbate;

Antarāmaraṇaṁ natthi,

tesaṁ nissandato mama.

1.8.11. Teladhārānisaṁsa

Teladhāre sugate datvā,

saṅghe gaṇavaruttame;

Pañcānisaṁse anubhomi,

kammānucchavike mama.

Sucārurūpo subhaddo,

susamuggatamānaso;

Avikkhittamano homi,

sabbārakkhehi rakkhito.

1.8.12. Sūcigharānisaṁsa

Sūcighare sugate datvā,

saṅghe gaṇavaruttame;

Tīṇānisaṁse anubhomi,

kammānucchavike mama.

Cetosukhaṁ kāyasukhaṁ,

iriyāpathajaṁ sukhaṁ;

Ime guṇe paṭilabhe,

tassa nissandato ahaṁ.

1.8.13. Aṁsabaddhānisaṁsa

Aṁsabaddhe jine datvā,

saṅghe gaṇavaruttame;

Tīṇānisaṁse anubhomi,

kammānucchavike mama.

Saddhamme gādhaṁ vindāmi,

Sarāmi dutiyaṁ bhavaṁ;

Sabbattha succhavī homi,

Tassa nissandato ahaṁ.

1.8.14. Kāyabandhanānisaṁsa

Kāyabandhe jine datvā,

saṅghe gaṇavaruttame;

Chānisaṁse anubhomi,

kammānucchavike mama.

Samādhīsu na kampāmi,

vasī homi samādhisu;

Abhejjapariso homi,

ādeyyavacano sadā.

Upaṭṭhitasati homi,

tāso mayhaṁ na vijjati;

Devaloke manusse vā,

anubandhā ime guṇā.

1.8.15. Ādhārakānisaṁsa

Ādhārake jine datvā,

saṅghe gaṇavaruttame;

Pañcavaṇṇehi dāyādo,

acalo homi kenaci.

Ye keci me sutā dhammā,

satiñāṇappabodhanā;

Dhatā me na vinassanti,

bhavanti suvinicchitā.

1.8.16. Bhājanānisaṁsa

Bhājane paribhoge ca,

datvā buddhe gaṇuttame;

Tīṇānisaṁse anubhomi,

kammānucchavike mama.

Soṇṇamaye maṇimaye,

athopi phalikāmaye;

Lohitaṅgamaye ceva,

labhāmi bhājane ahaṁ.

Bhariyā dāsadāsī ca,

hatthissarathapattike;

Itthī patibbatā ceva,

paribhogāni sabbadā.

Vijjā mantapade ceva,

vividhe āgame bahū;

Sabbaṁ sippaṁ nisāmemi,

paribhogāni sabbadā.

1.8.17. Thālakānisaṁsa

Thālake sugate datvā,

saṅghe gaṇavaruttame;

Tīṇānisaṁse anubhomi,

kammānucchavike mama.

Soṇṇamaye maṇimaye,

athopi phalikāmaye;

Lohitaṅgamaye ceva,

labhāmi thālake ahaṁ.

Asatthake phalamaye,

atho pokkharapattake;

Madhupānakasaṅkhe ca,

labhāmi thālake ahaṁ.

Vatte guṇe paṭipatti,

ācārakiriyāsu ca;

Ime guṇe paṭilabhe,

tassa nissandato ahaṁ.

1.8.18. Bhesajjānisaṁsa

Bhesajjaṁ sugate datvā,

saṅghe gaṇavaruttame;

Dasānisaṁse anubhomi,

kammānucchavike mama.

Āyuvā balavā dhīro,

vaṇṇavā yasavā sukhī;

Anupaddavo anīti ca,

homi apacito sadā;

Na me piyaviyogatthi,

tassa nissandato mama.

1.8.19. Upāhanānisaṁsa

Upāhane jine datvā,

saṅghe gaṇavaruttame;

Tīṇānisaṁse anubhomi,

kammānucchavike mama.

Hatthiyānaṁ assayānaṁ,

sivikā sandamānikā;

Saṭṭhisatasahassāni,

parivārenti maṁ sadā.

Maṇimayā tambamayā,

soṇṇarajatapādukā;

Nibbattanti paduddhāre,

bhave saṁsarato mama.

Niyāmaṁ sati dhāvanti,

āguācārasodhanaṁ;

Ime guṇe paṭilabhe,

tassa nissandato ahaṁ.

1.8.20. Pādukānisaṁsa

Pāduke sugate datvā,

saṅghe gaṇavaruttame;

Iddhipādukamāruyha,

viharāmi yadicchakaṁ.

1.8.21. Udakapuñchanānisaṁsa

Udakapuñchanacoḷe,

datvā buddhe gaṇuttame;

Pañcānisaṁse anubhomi,

kammānucchavike mama.

Suvaṇṇavaṇṇo virajo,

sappabhāso patāpavā;

Siniddhaṁ hoti me gattaṁ,

rajojallaṁ na limpati;

Ime guṇe paṭilabhe,

tassa nissandato ahaṁ.

1.8.22. Kattaradaṇḍānisaṁsa

Kattaradaṇḍe sugate,

datvā saṅghe gaṇuttame;

Chānisaṁse anubhomi,

kammānucchavike mama.

Puttā mayhaṁ bahū honti,

tāso mayhaṁ na vijjati;

Appasayho sadā homi,

sabbārakkhehi rakkhito;

Khalitampi na jānāmi,

abhantaṁ mānasaṁ mama.

1.8.23. Osadhañjanānisaṁsa

Osadhaṁ añjanaṁ datvā,

buddhe saṅghe gaṇuttame;

Aṭṭhānisaṁse anubhomi,

kammānucchavike mama.

Visālanayano homi,

setapīto ca lohito;

Anāvilapasannakkho,

sabbarogavivajjito.

Labhāmi dibbanayanaṁ,

paññācakkhuṁ anuttaraṁ;

Ime guṇe paṭilabhe,

tassa nissandato ahaṁ.

1.8.24. Kuñcikānisaṁsa

Kuñcike sugate datvā,

saṅghe gaṇavaruttame;

Dhammadvāravivaraṇaṁ,

labhāmi ñāṇakuñcikaṁ.

1.8.25. Kuñcikāgharānisaṁsa

Kuñcikānaṁ ghare datvā,

buddhe saṅghe gaṇuttame;

Dvānisaṁse anubhomi,

kammānucchavike mama;

Appakodho anāyāso,

saṁsaranto bhave ahaṁ.

1.8.26. Āyogānisaṁsa

Āyoge sugate datvā,

saṅghe gaṇavaruttame;

Pañcānisaṁse anubhomi,

kammānucchavike mama.

Samādhīsu na kampāmi,

vasī homi samādhisu;

Abhejjapariso homi,

ādeyyavacano sadā;

Jāyati bhogasampatti,

bhave saṁsarato mama.

1.8.27. Dhūmanettānisaṁsa

Dhūmanette jine datvā,

saṅghe gaṇavaruttame;

Tīṇānisaṁse anubhomi,

kammānucchavike mama.

Sati me ujukā hoti,

susambandhā ca nhāravo;

Labhāmi dibbanayanaṁ,

tassa nissandato ahaṁ.

1.8.28. Dīpadhārānisaṁsa

Dīpadhāre jine datvā,

saṅghe gaṇavaruttame;

Tīṇānisaṁse anubhomi,

kammānucchavike mama.

Jātimā aṅgasampanno,

paññavā buddhasammato;

Ime guṇe paṭilabhe,

tassa nissandato ahaṁ.

1.8.29. Tumbaka-karaṇḍa

Tumbake ca karaṇḍe ca,

datvā buddhe gaṇuttame;

Dasānisaṁse anubhomi,

kammānucchavike mama.

Sugutto sukhasamaṅgī,

Mahāyaso tathāgati;

Vipattivigato sukhumālo,

Sabbītiparivajjito.

Vipule ca guṇe lābhī,

samāva calanā mama;

Suvivajjitaubbego,

tumbake ca karaṇḍake.

Labhāmi caturo vaṇṇe,

hatthissaratanāni ca;

Tāni me na vinassanti,

tumbadāne idaṁ phalaṁ.

1.8.30. Malaharaṇānisaṁsa

Malaharaṇiyo datvā,

buddhe saṅghe gaṇuttame;

Pañcānisaṁse anubhomi,

kammānucchavike mama.

Sabbalakkhaṇasampanno,

āyupaññāsamāhito;

Sabbāyāsavinimutto,

kāyo me hoti sabbadā.

1.8.31. Pipphalānisaṁsa

Taṇudhāre sunisite,

saṅghe datvāna pipphale;

Kilesakantanaṁ ñāṇaṁ,

labhāmi atulaṁ suciṁ.

1.8.32. Saṇḍāsānisaṁsa

Saṇḍāse sugate datvā,

saṅghe gaṇavaruttame;

Kilesabhañjanaṁ ñāṇaṁ,

labhāmi atulaṁ suciṁ.

1.8.33. Natthukānisaṁsa

Natthuke sugate datvā,

saṅghe gaṇavaruttame;

Aṭṭhānisaṁse anubhomi,

kammānucchavike mama.

Saddhaṁ sīlaṁ hiriñcāpi,

atha ottappiyaṁ guṇaṁ;

Sutaṁ cāgañca khantiñca,

paññaṁ me aṭṭhamaṁ guṇaṁ.

1.8.34. Pīṭhakānisaṁsa

Pīṭhake sugate datvā,

saṅghe gaṇavaruttame;

Pañcānisaṁse anubhomi,

kammānucchavike mama.

Ucce kule pajāyāmi,

mahābhogo bhavāmahaṁ;

Sabbe maṁ apacāyanti,

kitti abbhuggatā mama.

Kappasatasahassāni,

pallaṅkā caturassakā;

Parivārenti maṁ niccaṁ,

saṁvibhāgarato ahaṁ.

1.8.35. Bhisiānisaṁsa

Bhisiyo sugate datvā,

saṅghe gaṇavaruttame;

Chānisaṁse anubhomi,

kammānucchavike mama.

Samasugattopacito,

muduko cārudassano;

Labhāmi ñāṇaparivāraṁ,

bhisidānassidaṁ phalaṁ.

Tūlikā vikatikāyo,

kaṭṭissā cittakā bahū;

Varapotthake kambale ca,

labhāmi vividhe ahaṁ.

Pāvārike ca muduke,

mudukājinaveṇiyo;

Labhāmi vividhatthāre,

bhisidānassidaṁ phalaṁ.

Yato sarāmi attānaṁ,

yato pattosmi viññutaṁ;

Atuccho jhānamañcomhi,

bhisidānassidaṁ phalaṁ.

1.8.36. Bibbohanānisaṁsa

Bibbohane jine datvā,

saṅghe gaṇavaruttame;

Chānisaṁse anubhomi,

kammānucchavike mama.

Uṇṇike padumake ca,

atho lohitacandane;

Bibbohane upādhemi,

uttamaṅgaṁ sadā mama.

Aṭṭhaṅgike maggavare,

sāmaññe caturo phale;

Tesu ñāṇaṁ uppādetvā,

vihare niccakālikaṁ.

Dāne dame saṁyame ca,

appamaññāsu rūpisu;

Tesu ñāṇaṁ uppādetvā,

vihare sabbakālikaṁ.

Vatte guṇe paṭipatti,

ācārakiriyāsu ca;

Tesu ñāṇaṁ uppādetvā,

vihare sabbadā ahaṁ.

Caṅkame vā padhāne vā,

vīriye bodhipakkhiye;

Tesu ñāṇaṁ uppādetvā,

viharāmi yadicchakaṁ.

Sīlaṁ samādhi paññā ca,

vimutti ca anuttarā;

Tesu ñāṇaṁ uppādetvā,

viharāmi sukhaṁ ahaṁ.

1.8.37. Phalapīṭhānisaṁsa

Phalapīṭhe jine datvā,

saṅghe gaṇavaruttame;

Dvānisaṁse anubhomi,

kammānucchavike mama.

Soṇṇamaye maṇimaye,

dantasāramaye bahū;

Pallaṅkaseṭṭhe vindāmi,

phalapīṭhassidaṁ phalaṁ.

1.8.38. Pādapīṭhānisaṁsa

Pādapīṭhe jine datvā,

saṅghe gaṇavaruttame;

Dvānisaṁse anubhomi,

kammānucchavike mama;

Labhāmi bahuke yāne,

pādapīṭhassidaṁ phalaṁ.

Dāsī dāsā ca bhariyā,

ye caññe anujīvino;

Sammā paricarante maṁ,

pādapīṭhassidaṁ phalaṁ.

1.8.39. Telabbhañjanānisaṁsa

Telaabbhañjane datvā,

saṅghe gaṇavaruttame;

Pañcānisaṁse anubhomi,

kammānucchavike mama.

Abyādhitā rūpavatā,

khippaṁ dhammanisantitā;

Lābhitā annapānassa,

āyupañcamakaṁ mama.

1.8.40. Sappitelānisaṁsa

Sappitelañca datvāna,

saṅghe gaṇavaruttame;

Pañcānisaṁse anubhomi,

kammānucchavike mama.

Thāmavā rūpasampanno,

pahaṭṭhatanujo sadā;

Abyādhi visado homi,

sappitelassidaṁ phalaṁ.

1.8.41. Mukhasodhanakānisaṁsa

Mukhasodhanakaṁ datvā,

buddhe saṅghe gaṇuttame;

Pañcānisaṁse anubhomi,

kammānucchavike mama.

Visuddhakaṇṭho madhurassaro,

Kāsasāsavivajjito;

Uppalagandho mukhato,

Upavāyati me sadā.

1.8.42. Dadhiānisaṁsa

Dadhiṁ datvāna sampannaṁ,

buddhe saṅghe gaṇuttame;

Bhuñjāmi amataṁ bhattaṁ,

varaṁ kāyagatāsatiṁ.

1.8.43. Madhuānisaṁsa

Vaṇṇagandharasopetaṁ,

madhuṁ datvā jine gaṇe;

Anūpamaṁ atuliyaṁ,

pive muttirasaṁ ahaṁ.

1.8.44. Rasānisaṁsa

Yathābhūtaṁ rasaṁ datvā,

buddhe saṅghe gaṇuttame;

Caturo phale anubhomi,

kammānucchavike mama.

1.8.45. Annapānānisaṁsa

Annaṁ pānañca datvāna,

buddhe saṅghe gaṇuttame;

Dasānisaṁse anubhomi,

kammānucchavike mama.

Āyuvā balavā dhīro,

vaṇṇavā yasavā sukhī;

Lābhī annassa pānassa,

sūro paññāṇavā sadā;

Ime guṇe paṭilabhe,

saṁsaranto bhave ahaṁ.

1.8.46. Dhūpānisaṁsa

Dhūpaṁ datvāna sugate,

saṅghe gaṇavaruttame;

Dasānisaṁse anubhomi,

kammānucchavike mama.

Sugandhadeho yasavā,

sīghapañño ca kittimā;

Tikkhapañño bhūripañño,

hāsagambhīrapaññavā.

Vepullajavanapañño,

saṁsaranto bhavābhave;

Tasseva vāhasā dāni,

patto santisukhaṁ sivaṁ.

1.9. Sādhāraṇānisaṁsa

Kilesā jhāpitā mayhaṁ,

bhavā sabbe samūhatā;

Nāgova bandhanaṁ chetvā,

viharāmi anāsavo.

Svāgataṁ vata me āsi,

mama buddhassa santike;

Tisso vijjā anuppattā,

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā pilindavaccho thero imā gāthāyo abhāsitthāti.

Pilindavacchattherassāpadānaṁ paṭhamaṁ.