sutta » kn » tha-ap » Therāpadāna

Pilindavacchavagga

2. Selattheraapadāna

“Nagare haṁsavatiyā,

vīthisāmī ahosahaṁ;

Mama ñātī samānetvā,

idaṁ vacanamabraviṁ.

‘Buddho loke samuppanno,

puññakkhetto anuttaro;

Āsi so sabbalokassa,

āhutīnaṁ paṭiggaho.

Khattiyā negamā ceva,

mahāsālā ca brāhmaṇā;

Pasannacittā sumanā,

pūgadhammaṁ akaṁsu te.

Hatthārohā anīkaṭṭhā,

rathikā pattikārakā;

Pasannacittā sumanā,

pūgadhammaṁ akaṁsu te.

Uggā ca rājaputtā ca,

vesiyānā ca brāhmaṇā;

Pasannacittā sumanā,

pūgadhammaṁ akaṁsu te.

Āḷārikā kappakā ca,

nhāpakā mālakārakā;

Pasannacittā sumanā,

pūgadhammaṁ akaṁsu te.

Rajakā pesakārā ca,

cammakārā ca nhāpitā;

Pasannacittā sumanā,

pūgadhammaṁ akaṁsu te.

Usukārā bhamakārā,

cammakārā ca tacchakā;

Pasannacittā sumanā,

pūgadhammaṁ akaṁsu te.

Kammārā soṇṇakārā ca,

tipulohakarā tathā;

Pasannacittā sumanā,

pūgadhammaṁ akaṁsu te.

Bhatakā ceṭakā ceva,

dāsakammakarā bahū;

Yathāsakena thāmena,

pūgadhammaṁ akaṁsu te.

Udahārā kaṭṭhahārā,

kassakā tiṇahārakā;

Yathāsakena thāmena,

pūgadhammaṁ akaṁsu te.

Pupphikā mālikā ceva,

paṇṇikā phalahārakā;

Yathāsakena thāmena,

pūgadhammaṁ akaṁsu te.

Gaṇikā kumbhadāsī ca,

pūvikā macchikāpi ca;

Yathāsakena thāmena,

pūgadhammaṁ akaṁsu te.

Etha sabbe samāgantvā,

gaṇaṁ bandhāma ekato;

Adhikāraṁ karissāma,

puññakkhette anuttare’.

Te me sutvāna vacanaṁ,

gaṇaṁ bandhiṁsu tāvade;

‘Upaṭṭhānasālaṁ sukataṁ,

bhikkhusaṅghassa kārayuṁ’.

Niṭṭhāpetvāna taṁ sālaṁ,

udaggo tuṭṭhamānaso;

Pareto tehi sabbehi,

sambuddhamupasaṅkamiṁ.

Upasaṅkamma sambuddhaṁ,

lokanāthaṁ narāsabhaṁ;

Vanditvā satthuno pāde,

idaṁ vacanamabraviṁ.

‘Ime tīṇi satā vīra,

Purisā ekato gaṇā;

Upaṭṭhānasālaṁ sukataṁ,

Niyyādenti tuvaṁ muni.

Bhikkhusaṅghassa purato,

sampaṭicchitva cakkhumā’;

Tiṇṇaṁ satānaṁ purato,

imā gāthā abhāsatha.

‘Tisatāpi ca jeṭṭho ca,

anuvattiṁsu ekato;

Sampattiñhi karitvāna,

sabbe anubhavissatha.

Pacchime bhave sampatte,

sītibhāvamanuttaraṁ;

Ajaraṁ amataṁ santaṁ,

nibbānaṁ phassayissatha’.

Evaṁ buddho viyākāsi,

sabbaññū samaṇuttaro;

Buddhassa vacanaṁ sutvā,

somanassaṁ pavedayiṁ.

Tiṁsa kappasahassāni,

devaloke ramiṁ ahaṁ;

Devādhipo pañcasataṁ,

devarajjamakārayiṁ.

Sahassakkhattuṁ rājā ca,

cakkavattī ahosahaṁ;

Devarajjaṁ karontassa,

mahādevā avandisuṁ.

Idha mānusake rajjaṁ,

parisā honti bandhavā;

Pacchime bhave sampatte,

vāseṭṭho nāma brāhmaṇo.

Asītikoṭi nicayo,

tassa putto ahosahaṁ;

Selo iti mamaṁ nāmaṁ,

chaḷaṅge pāramiṁ gato.

Jaṅghāvihāraṁ vicaraṁ,

sasissehi purakkhato;

Jaṭābhārikabharitaṁ,

keṇiyaṁ nāma tāpasaṁ.

Paṭiyattāhutiṁ disvā,

idaṁ vacanamabraviṁ;

‘Āvāho vā vivāho vā,

rājā vā te nimantito’.

‘Āhutiṁ yiṭṭhukāmohaṁ,

brāhmaṇe devasammate;

Na nimantemi rājānaṁ,

āhutī me na vijjati.

Na catthi mayhamāvāho,

vivāho me na vijjati;

Sakyānaṁ nandijanano,

seṭṭho loke sadevake.

Sabbalokahitatthāya,

sabbasattasukhāvaho;

So me nimantito ajja,

tassetaṁ paṭiyādanaṁ.

Timbarūsakavaṇṇābho,

appameyyo anūpamo;

Rūpenāsadiso buddho,

svātanāya nimantito.

Ukkāmukhapahaṭṭhova,

khadiraṅgārasannibho;

Vijjūpamo mahāvīro,

so me buddho nimantito.

Pabbatagge yathā acci,

puṇṇamāyeva candimā;

Naḷaggivaṇṇasaṅkāso,

so me buddho nimantito.

Asambhīto bhayātīto,

bhavantakaraṇo muni;

Sīhūpamo mahāvīro,

so me buddho nimantito.

Kusalo buddhadhammehi,

apasayho parehi so;

Nāgūpamo mahāvīro,

so me buddho nimantito.

Saddhammācārakusalo,

buddhanāgo asādiso;

Usabhūpamo mahāvīro,

so me buddho nimantito.

Anantavaṇṇo amitayaso,

Vicittasabbalakkhaṇo;

Sakkūpamo mahāvīro,

So me buddho nimantito.

Vasī gaṇī patāpī ca,

tejassī ca durāsado;

Brahmūpamo mahāvīro,

so me buddho nimantito.

Pattadhammo dasabalo,

balātibalapārago;

Dharaṇūpamo mahāvīro,

so me buddho nimantito.

Sīlavīcisamākiṇṇo,

dhammaviññāṇakhobhito;

Udadhūpamo mahāvīro,

so me buddho nimantito.

Durāsado duppasaho,

acalo uggato brahā;

Nerūpamo mahāvīro,

so me buddho nimantito.

Anantañāṇo asamasamo,

Atulo aggataṁ gato;

Gaganūpamo mahāvīro,

So me buddho nimantito.

Pannarasamaṁ bhāṇavāraṁ.

Patiṭṭhā bhayabhītānaṁ,

tāṇo saraṇagāminaṁ;

Assāsako mahāvīro,

so me buddho nimantito.

Āsayo buddhimantānaṁ,

puññakkhettaṁ sukhesinaṁ;

Ratanākaro mahāvīro,

so me buddho nimantito.

Assāsako vedakaro,

sāmaññaphaladāyako;

Meghūpamo mahāvīro,

so me buddho nimantito.

Lokacakkhu mahātejo,

sabbatamavinodano;

Sūriyūpamo mahāvīro,

so me buddho nimantito.

Ārammaṇavimuttīsu,

sabhāvadassano muni;

Candūpamo mahāvīro,

so me buddho nimantito.

Buddho samussito loke,

lakkhaṇehi alaṅkato;

Appameyyo mahāvīro,

so me buddho nimantito.

Yassa ñāṇaṁ appameyyaṁ,

sīlaṁ yassa anūpamaṁ;

Vimutti asadisā yassa,

so me buddho nimantito.

Yassa dhīti asadisā,

thāmo yassa acintiyo;

Yassa parakkamo jeṭṭho,

so me buddho nimantito.

Rāgo doso ca moho ca,

visā sabbe samūhatā;

Agadūpamo mahāvīro,

so me buddho nimantito.

Klesabyādhibahudukkha,

sabbatamavinodano;

Vejjūpamo mahāvīro,

so me buddho nimantito’.

Buddhoti bho yaṁ vadesi,

ghosopeso sudullabho;

Buddho buddhoti sutvāna,

pīti me udapajjatha.

Abbhantaraṁ agaṇhantaṁ,

pīti me bahi nicchare;

Sohaṁ pītimano santo,

idaṁ vacanamabraviṁ.

‘Kahaṁ nu kho so bhagavā,

lokajeṭṭho narāsabho;

Tattha gantvā namassissaṁ,

sāmaññaphaladāyakaṁ.

Paggayha dakkhiṇaṁ bāhuṁ,

vedajāto katañjalī;

Ācikkhi me dhammarājaṁ,

sokasallavinodanaṁ’.

‘Udentaṁva mahāmeghaṁ,

nīlaṁ añjanasannibhaṁ;

Sāgaraṁ viya dissantaṁ,

passasetaṁ mahāvanaṁ.

Ettha so vasate buddho,

adantadamako muni;

Vinayanto ca veneyye,

bodhento bodhipakkhiye’.

Pipāsitova udakaṁ,

bhojanaṁva jighacchito;

Gāvī yathā vacchagiddhā,

evāhaṁ viciniṁ jinaṁ.

Ācāraupacāraññū,

dhammānucchavisaṁvaraṁ;

Sikkhāpemi sake sisse,

gacchante jinasantikaṁ.

‘Durāsadā bhagavanto,

sīhāva ekacārino;

Pade padaṁ nikkhipantā,

āgaccheyyātha māṇavā.

Āsīviso yathā ghoro,

migarājāva kesarī;

Mattova kuñjaro dantī,

evaṁ buddhā durāsadā.

Ukkāsitañca khipitaṁ,

ajjhupekkhiya māṇavā;

Pade padaṁ nikkhipantā,

upetha buddhasantikaṁ.

Paṭisallānagarukā,

appasaddā durāsadā;

Durūpasaṅkamā buddhā,

garū honti sadevake.

Yadāhaṁ pañhaṁ pucchāmi,

paṭisammodayāmi vā;

Appasaddā tadā hotha,

munibhūtāva tiṭṭhatha.

Yaṁ so deseti sambuddho,

khemaṁ nibbānapattiyā;

Tamevatthaṁ nisāmetha,

saddhammasavanaṁ sukhaṁ’.

Upasaṅkamma sambuddhaṁ,

sammodiṁ muninā ahaṁ;

Taṁ kathaṁ vītisāretvā,

lakkhaṇe upadhārayiṁ.

Lakkhaṇe dve ca kaṅkhāmi,

passāmi tiṁsalakkhaṇe;

Kosohitavatthaguyhaṁ,

iddhiyā dassayī muni.

Jivhaṁ ninnāmayitvāna,

kaṇṇasote ca nāsike;

Paṭimasi nalāṭantaṁ,

kevalaṁ chādayī jino.

Tassāhaṁ lakkhaṇe disvā,

paripuṇṇe sabyañjane;

Buddhoti niṭṭhaṁ gantvāna,

saha sissehi pabbajiṁ.

Satehi tīhi sahito,

pabbajiṁ anagāriyaṁ;

Addhamāse asampatte,

sabbe pattāmha nibbutiṁ.

Ekato kammaṁ katvāna,

puññakkhette anuttare;

Ekato saṁsaritvāna,

ekato vinivattayuṁ.

Gopānasiyo datvāna,

pūgadhamme vasiṁ ahaṁ;

Tena kammena sukatena,

aṭṭha hetū labhāmahaṁ.

Disāsu pūjito homi,

bhogā ca amitā mama;

Patiṭṭhā homi sabbesaṁ,

tāso mama na vijjati.

Byādhayo me na vijjanti,

dīghāyuṁ pālayāmi ca;

Sukhumacchaviko homi,

āvāse patthite vase.

Aṭṭha gopānasī datvā,

pūgadhamme vasiṁ ahaṁ;

Paṭisambhidārahattañca,

etaṁ me aparaṭṭhamaṁ.

Sabbavositavosāno,

katakicco anāsavo;

Aṭṭhagopānasī nāma,

tava putto mahāmuni.

Pañca thambhāni datvāna,

pūgadhamme vasiṁ ahaṁ;

Tena kammena sukatena,

pañca hetū labhāmahaṁ.

Acalo homi mettāya,

anūnaṅgo bhavāmahaṁ;

Ādeyyavacano homi,

na dhaṁsemi yathā ahaṁ.

Abhantaṁ hoti me cittaṁ,

akhilo homi kassaci;

Tena kammena sukatena,

vimalo homi sāsane.

Sagāravo sappatisso,

katakicco anāsavo;

Sāvako te mahāvīra,

bhikkhu taṁ vandate muni.

Katvā sukatapallaṅkaṁ,

sālāyaṁ paññapesahaṁ;

Tena kammena sukatena,

pañca hetū labhāmahaṁ.

Ucce kule pajāyitvā,

mahābhogo bhavāmahaṁ;

Sabbasampattiko homi,

maccheraṁ me na vijjati.

Gamane patthite mayhaṁ,

pallaṅko upatiṭṭhati;

Saha pallaṅkaseṭṭhena,

gacchāmi mama patthitaṁ.

Tena pallaṅkadānena,

tamaṁ sabbaṁ vinodayiṁ;

Sabbābhiññābalappatto,

thero vandati taṁ muni.

Parakiccattakiccāni,

sabbakiccāni sādhayiṁ;

Tena kammena sukatena,

pāvisiṁ abhayaṁ puraṁ.

Pariniṭṭhitasālamhi,

paribhogamadāsahaṁ;

Tena kammena sukatena,

seṭṭhattaṁ ajjhupāgato.

Ye keci damakā loke,

hatthiasse damenti ye;

Karitvā kāraṇā nānā,

dāruṇena damenti te.

Na hevaṁ tvaṁ mahāvīra,

damesi naranāriyo;

Adaṇḍena asatthena,

damesi uttame dame.

Dānassa vaṇṇe kittento,

desanākusalo muni;

Ekapañhaṁ kathentova,

bodhesi tisate muni.

Dantā mayaṁ sārathinā,

suvimuttā anāsavā;

Sabbābhiññābalapattā,

nibbutā upadhikkhaye.

Satasahassito kappe,

yaṁ dānamadadiṁ tadā;

Atikkantā bhayā sabbe,

sālādānassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā selo sapariso bhagavato santike imā gāthāyo abhāsitthāti.

Selattherassāpadānaṁ dutiyaṁ.