sutta » kn » tha-ap » Therāpadāna

Pilindavacchavagga

4. Madhudāyakattheraapadāna

“Sindhuyā nadiyā tīre,

sukato assamo mama;

Tattha vācemahaṁ sisse,

itihāsaṁ salakkhaṇaṁ.

Dhammakāmā vinītā te,

sotukāmā susāsanaṁ;

Chaḷaṅge pāramippattā,

sindhukūle vasanti te.

Uppātagamane ceva,

lakkhaṇesu ca kovidā;

Uttamatthaṁ gavesantā,

vasanti vipine tadā.

Sumedho nāma sambuddho,

loke uppajji tāvade;

Amhākaṁ anukampanto,

upāgacchi vināyako.

Upāgataṁ mahāvīraṁ,

sumedhaṁ lokanāyakaṁ;

Tiṇasanthārakaṁ katvā,

lokajeṭṭhassadāsahaṁ.

Vipināto madhuṁ gayha,

buddhaseṭṭhassadāsahaṁ;

Sambuddho paribhuñjitvā,

idaṁ vacanamabravi.

‘Yo taṁ adāsi madhuṁ me,

pasanno sehi pāṇibhi;

Tamahaṁ kittayissāmi,

suṇātha mama bhāsato.

Iminā madhudānena,

tiṇasanthārakena ca;

Tiṁsa kappasahassāni,

devaloke ramissati.

Tiṁsa kappasahassamhi,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Tassa dhammesu dāyādo,

oraso dhammanimmito;

Sabbāsave pariññāya,

nibbāyissatināsavo’.

Devalokā idhāgantvā,

mātukucchiṁ upāgate;

Madhuvassaṁ pavassittha,

chādayaṁ madhunā mahiṁ.

Mayi nikkhantamattamhi,

kucchiyā ca suduttarā;

Tatrāpi madhuvassaṁ me,

vassate niccakālikaṁ.

Agārā abhinikkhamma,

pabbajiṁ anagāriyaṁ;

Lābhī annassa pānassa,

madhudānassidaṁ phalaṁ.

Sabbakāmasamiddhohaṁ,

bhavitvā devamānuse;

Teneva madhudānena,

pattomhi āsavakkhayaṁ.

Vuṭṭhamhi deve caturaṅgule tiṇe,

Sampupphite dharaṇīruhe sañchanne;

Suññe ghare maṇḍaparukkhamūlake,

Vasāmi niccaṁ sukhito anāsavo.

Majjhe mahante hīne ca,

bhave sabbe atikkamiṁ;

Ajja me āsavā khīṇā,

natthi dāni punabbhavo.

Tiṁsakappasahassamhi,

yaṁ dānamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

madhudānassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

bhavā sabbe samūhatā;

Sabbāsavā parikkhīṇā,

natthi dāni punabbhavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā madhudāyako thero imā gāthāyo abhāsitthāti.

Madhudāyakattherassāpadānaṁ catutthaṁ.