sutta » kn » tha-ap » Therāpadāna

Pilindavacchavagga

6 Bākulattheraapadāna

“Himavantassāvidūre,

sobhito nāma pabbato;

Assamo sukato mayhaṁ,

sakasissehi māpito.

Maṇḍapā ca bahū tattha,

pupphitā sinduvārakā;

Kapitthā ca bahū tattha,

pupphitā jīvajīvakā.

Nigguṇḍiyo bahū tattha,

badarāmalakāni ca;

Phārusakā alābū ca,

puṇḍarīkā ca pupphitā.

Āḷakā beluvā tattha,

kadalī mātuluṅgakā;

Mahānāmā bahū tattha,

ajjunā ca piyaṅgukā.

Kosambā saḷalā nimbā,

nigrodhā ca kapitthanā;

Ediso assamo mayhaṁ,

sasissohaṁ tahiṁ vasiṁ.

Anomadassī bhagavā,

sayambhū lokanāyako;

Gavesaṁ paṭisallānaṁ,

mamassamamupāgami.

Upetamhi mahāvīre,

anomadassimahāyase;

Khaṇena lokanāthassa,

vātābādho samuṭṭhahi.

Vicaranto araññamhi,

addasaṁ lokanāyakaṁ;

Upagantvāna sambuddhaṁ,

cakkhumantaṁ mahāyasaṁ.

Iriyañcāpi disvāna,

upalakkhesahaṁ tadā;

Asaṁsayañhi buddhassa,

byādhi no udapajjatha.

Khippaṁ assamamāgañchiṁ,

mama sissāna santike;

Bhesajjaṁ kattukāmohaṁ,

sisse āmantayiṁ tadā.

Paṭissuṇitvāna me vākyaṁ,

sissā sabbe sagāravā;

Ekajjhaṁ sannipatiṁsu,

satthugāravatā mama.

Khippaṁ pabbatamāruyha,

sabbosadhamahāsahaṁ;

Pānīyayogaṁ katvāna,

buddhaseṭṭhassadāsahaṁ.

Paribhutte mahāvīre,

sabbaññulokanāyake;

Khippaṁ vāto vūpasami,

sugatassa mahesino.

Passaddhaṁ darathaṁ disvā,

anomadassī mahāyaso;

Sakāsane nisīditvā,

imā gāthā abhāsatha.

‘Yo me pādāsi bhesajjaṁ,

byādhiñca samayī mama;

Tamahaṁ kittayissāmi,

suṇātha mama bhāsato.

Kappasatasahassāni,

devaloke ramissati;

Vādite tūriye tattha,

modissati sadā ayaṁ.

Manussalokamāgantvā,

sukkamūlena codito;

Sahassakkhattuṁ rājā ca,

cakkavattī bhavissati.

Pañcapaññāsakappamhi,

anomo nāma khattiyo;

Cāturanto vijitāvī,

jambumaṇḍassa issaro.

Sattaratanasampanno,

cakkavattī mahabbalo;

Tāvatiṁsepi khobhetvā,

issaraṁ kārayissati.

Devabhūto manusso vā,

appābādho bhavissati;

Pariggahaṁ vivajjetvā,

byādhiṁ loke tarissati.

Apparimeyye ito kappe,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Tassa dhammesu dāyādo,

oraso dhammanimmito;

Sabbāsave pariññāya,

nibbāyissatināsavo.

Kilese jhāpayitvāna,

taṇhāsotaṁ tarissati;

Bākulo nāma nāmena,

hessati satthu sāvako.

Idaṁ sabbaṁ abhiññāya,

gotamo sakyapuṅgavo;

Bhikkhusaṅghe nisīditvā,

etadagge ṭhapessati’.

Anomadassī bhagavā,

sayambhū lokanāyako;

Vivekānuvilokento,

mamassamamupāgami.

Upāgataṁ mahāvīraṁ,

sabbaññuṁ lokanāyakaṁ;

Sabbosadhena tappesiṁ,

pasanno sehi pāṇibhi.

Tassa me sukataṁ kammaṁ,

sukhette bījasampadā;

Khepetuṁ neva sakkomi,

tadā hi sukataṁ mama.

Lābhā mama suladdhaṁ me,

yohaṁ addakkhi nāyakaṁ;

Tena kammāvasesena,

pattomhi acalaṁ padaṁ.

Sabbametaṁ abhiññāya,

gotamo sakyapuṅgavo;

Bhikkhusaṅghe nisīditvā,

etadagge ṭhapesi maṁ.

Aparimeyye ito kappe,

yaṁ kammamakariṁ tadā;

Duggatiṁ nābhijānāmi,

bhesajjassa idaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

bhavā sabbe samūhatā;

Sabbāsavā parikkhīṇā,

natthi dāni punabbhavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā bākulo thero imā gāthāyo abhāsitthāti.

Bākulattherassāpadānaṁ chaṭṭhaṁ.