sutta » kn » tha-ap » Therāpadāna

Pilindavacchavagga

7. Girimānandattheraapadāna

“Bhariyā me kālaṅkatā,

putto sīvathikaṁ gato;

Mātā pitā matā bhātā,

ekacitamhi ḍayhare.

Tena sokena santatto,

kiso paṇḍu ahosahaṁ;

Cittakkhepo ca me āsi,

tena sokena aṭṭito.

Sokasallaparetohaṁ,

vanantamupasaṅkamiṁ;

Pavattaphalaṁ bhuñjitvā,

rukkhamūle vasāmahaṁ.

Sumedho nāma sambuddho,

dukkhassantakaro jino;

Mamuddharitukāmo so,

āgañchi mama santikaṁ.

Padasaddaṁ suṇitvāna,

sumedhassa mahesino;

Paggahetvānahaṁ sīsaṁ,

ullokesiṁ mahāmuniṁ.

Upāgate mahāvīre,

pīti me udapajjatha;

Tadāsimekaggamano,

disvā taṁ lokanāyakaṁ.

Satiṁ paṭilabhitvāna,

paṇṇamuṭṭhimadāsahaṁ;

Nisīdi bhagavā tattha,

anukampāya cakkhumā.

Nisajja tattha bhagavā,

sumedho lokanāyako;

Dhammaṁ me kathayī buddho,

sokasallavinodanaṁ.

‘Anavhitā tato āguṁ,

ananuññātā ito gatā;

Yathāgatā tathā gatā,

tattha kā paridevanā.

Yathāpi pathikā sattā,

vassamānāya vuṭṭhiyā;

Sabhaṇḍā upagacchanti,

vassassāpatanāya te.

Vasse ca te oramite,

sampayanti yadicchakaṁ;

Evaṁ mātā pitā tuyhaṁ,

tattha kā paridevanā.

Āgantukā pāhunakā,

caliteritakampitā;

Evaṁ mātā pitā tuyhaṁ,

tattha kā paridevanā.

Yathāpi urago jiṇṇaṁ,

hitvā gacchati saṁ tacaṁ;

Evaṁ mātā pitā tuyhaṁ,

saṁ tanuṁ idha hīyare’.

Buddhassa giramaññāya,

sokasallaṁ vivajjayiṁ;

Pāmojjaṁ janayitvāna,

buddhaseṭṭhaṁ avandahaṁ.

Vanditvāna mahānāgaṁ,

Pūjayiṁ girimañjariṁ;

Dibbagandhaṁ sampavantaṁ,

Sumedhaṁ lokanāyakaṁ.

Pūjayitvāna sambuddhaṁ,

sire katvāna añjaliṁ;

Anussaraṁ guṇaggāni,

santhaviṁ lokanāyakaṁ.

‘Nittiṇṇosi mahāvīra,

sabbaññu lokanāyaka;

Sabbe satte uddharasi,

ñāṇena tvaṁ mahāmune.

Vimatiṁ dveḷhakaṁ vāpi,

sañchindasi mahāmune;

Paṭipādesi me maggaṁ,

tava ñāṇena cakkhuma.

Arahā vasipattā ca,

chaḷabhiññā mahiddhikā;

Antalikkhacarā dhīrā,

parivārenti tāvade.

Paṭipannā ca sekhā ca,

phalaṭṭhā santi sāvakā;

Sūrodayeva padumā,

pupphanti tava sāvakā.

Mahāsamuddovakkhobho,

atulopi duruttaro;

Evaṁ ñāṇena sampanno,

appameyyosi cakkhuma’.

Vanditvāhaṁ lokajinaṁ,

cakkhumantaṁ mahāyasaṁ;

Puthu disā namassanto,

paṭikuṭiko agañchahaṁ.

Devalokā cavitvāna,

sampajāno patissato;

Okkamiṁ mātuyā kucchiṁ,

sandhāvanto bhavābhave.

Agārā abhinikkhamma,

pabbajiṁ anagāriyaṁ;

Ātāpī nipako jhāyī,

paṭisallānagocaro.

Padhānaṁ padahitvāna,

tosayitvā mahāmuniṁ;

Candovabbhaghanā mutto,

vicarāmi ahaṁ sadā.

Vivekamanuyuttomhi,

upasanto nirūpadhi;

Sabbāsave pariññāya,

viharāmi anāsavo.

Tiṁsakappasahassamhi,

yaṁ buddhamabhipūjayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

bhavā sabbe samūhatā;

Sabbāsavā parikkhīṇā,

natthi dāni punabbhavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā girimānando thero imā gāthāyo abhāsitthāti.

Girimānandattherassāpadānaṁ sattamaṁ.