sutta » kn » tha-ap » Therāpadāna

Pilindavacchavagga

8 Saḷalamaṇḍapiyattheraapadāna

“Nibbute kakusandhamhi,

brāhmaṇamhi vusīmati;

Gahetvā saḷalaṁ mālaṁ,

maṇḍapaṁ kārayiṁ ahaṁ.

Tāvatiṁsagato santo,

labhāmi byamhamuttamaṁ;

Aññe devetirocāmi,

puññakammassidaṁ phalaṁ.

Divā vā yadi vā rattiṁ,

caṅkamanto ṭhito cahaṁ;

Channo saḷalapupphehi,

puññakammassidaṁ phalaṁ.

Imasmiṁyeva kappamhi,

yaṁ buddhamabhipūjayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā saḷalamaṇḍapiyo thero imā gāthāyo abhāsitthāti.

Saḷalamaṇḍapiyattherassāpadānaṁ aṭṭhamaṁ.