sutta » kn » tha-ap » Therāpadāna

Pilindavacchavagga

9. Sabbadāyakattheraapadāna

“Mahāsamuddaṁ ogayha,

bhavanaṁ me sunimmitaṁ;

Sunimmitā pokkharaṇī,

cakkavākapakūjitā.

Mandālakehi sañchannā,

padumuppalakehi ca;

Nadī ca sandate tattha,

supatitthā manoramā.

Macchakacchapasañchannā,

nānādijasamotthatā;

Mayūrakoñcābhirudā,

kokilādīhi vagguhi.

Pārevatā ravihaṁsā ca,

cakkavākā nadīcarā;

Dindibhā sāḷikā cettha,

pampakā jīvajīvakā.

Haṁsā koñcāpi naditā,

kosiyā piṅgalā bahū;

Sattaratanasampannā,

maṇimuttikavālukā.

Sabbasoṇṇamayā rukkhā,

nānāgandhasameritā;

Ujjotenti divārattiṁ,

bhavanaṁ sabbakālikaṁ.

Saṭṭhi tūriyasahassāni,

sāyaṁ pāto pavajjare;

Soḷasitthisahassāni,

parivārenti maṁ sadā.

Abhinikkhamma bhavanā,

sumedhaṁ lokanāyakaṁ;

Pasannacitto sumano,

vandayiṁ taṁ mahāyasaṁ.

Sambuddhaṁ abhivādetvā,

sasaṅghaṁ taṁ nimantayiṁ;

Adhivāsesi so dhīro,

sumedho lokanāyako.

Mama dhammakathaṁ katvā,

uyyojesi mahāmuni;

Sambuddhaṁ abhivādetvā,

bhavanaṁ me upāgamiṁ.

Āmantayiṁ parijanaṁ,

‘sabbe sannipatātha vo;

Pubbaṇhasamayaṁ buddho,

bhavanaṁ āgamissati.

Lābhā amhaṁ suladdhaṁ no,

ye vasāma tavantike;

Mayampi buddhaseṭṭhassa,

pūjaṁ kassāma satthuno’.

Annapānaṁ paṭṭhapetvā,

kālaṁ ārocayiṁ ahaṁ;

Vasīsatasahassehi,

upesi lokanāyako.

Pañcaṅgikehi tūriyehi,

paccuggamanamakāsahaṁ;

Sabbasoṇṇamaye pīṭhe,

nisīdi purisuttamo.

Uparicchadanaṁ āsi,

sabbasoṇṇamayaṁ tadā;

Bījaniyo pavāyanti,

bhikkhusaṅghassa antare.

Pahūtenannapānena,

bhikkhusaṅghamatappayiṁ;

Paccekadussayugaḷe,

bhikkhusaṅghassadāsahaṁ.

Yaṁ vadanti sumedhoti,

lokāhutipaṭiggahaṁ;

Bhikkhusaṅghe nisīditvā,

imā gāthā abhāsatha.

‘Yo me annena pānena,

sabbe ime ca tappayiṁ;

Tamahaṁ kittayissāmi,

suṇātha mama bhāsato.

Aṭṭhārase kappasate,

devaloke ramissati;

Sahassakkhattuṁ rājā ca,

cakkavattī bhavissati.

Upapajjati yaṁ yoniṁ,

devattaṁ atha mānusaṁ;

Sabbadā sabbasovaṇṇaṁ,

chadanaṁ dhārayissati.

Tiṁsakappasahassamhi,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Tassa dhammesu dāyādo,

oraso dhammanimmito;

Sabbāsave pariññāya,

nibbāyissatināsavo.

Bhikkhusaṅghe nisīditvā,

sīhanādaṁ nadissati;

Citake chattaṁ dhārenti,

heṭṭhā chattamhi ḍayhatha’.

Sāmaññaṁ me anuppattaṁ,

kilesā jhāpitā mayā;

Maṇḍape rukkhamūle vā,

santāpo me na vijjati.

Tiṁsakappasahassamhi,

yaṁ dānamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

sabbadānassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā sabbadāyako thero imā gāthāyo abhāsitthāti.

Sabbadāyakattherassāpadānaṁ navamaṁ.