sutta » kn » tha-ap » Therāpadāna

Pilindavacchavagga

10. Ajitattheraapadāna

“Padumuttaro nāma jino,

sabbadhammāna pāragū;

Ajjhogāhetvā himavantaṁ,

nisīdi lokanāyako.

Nāhaṁ addakkhiṁ sambuddhaṁ,

Napi saddaṁ suṇomahaṁ;

Mama bhakkhaṁ gavesanto,

Āhiṇḍāmi vane ahaṁ.

Tatthaddassāsiṁ sambuddhaṁ,

dvattiṁsavaralakkhaṇaṁ;

Disvāna vittimāpajjiṁ,

satto ko nāmayaṁ bhave.

Lakkhaṇāni viloketvā,

mama vijjaṁ anussariṁ;

Sutañhi metaṁ vuḍḍhānaṁ,

paṇḍitānaṁ subhāsitaṁ.

Tesaṁ yathā taṁ vacanaṁ,

ayaṁ buddho bhavissati;

Yannūnāhaṁ sakkareyyaṁ,

gatiṁ me sodhayissati.

Khippaṁ assamamāgantvā,

madhutelaṁ gahiṁ ahaṁ;

Kolambakaṁ gahetvāna,

upagacchiṁ vināyakaṁ.

Tidaṇḍake gahetvāna,

abbhokāse ṭhapesahaṁ;

Padīpaṁ pajjalitvāna,

aṭṭhakkhattuṁ avandahaṁ.

Sattarattindivaṁ buddho,

nisīdi purisuttamo;

Tato ratyā vivasāne,

vuṭṭhāsi lokanāyako.

Pasannacitto sumano,

sabbarattindivaṁ ahaṁ;

Dīpaṁ buddhassa pādāsiṁ,

pasanno sehi pāṇibhi.

Sabbe vanā gandhamayā,

Pabbate gandhamādane;

Buddhassa ānubhāvena,

Āgacchuṁ buddhasantikaṁ.

Ye keci pupphagandhāse,

pupphitā dharaṇīruhā;

Buddhassa ānubhāvena,

sabbe sannipatuṁ tadā.

Yāvatā himavantamhi,

nāgā ca garuḷā ubho;

Dhammañca sotukāmā te,

āgacchuṁ buddhasantikaṁ.

Devalo nāma samaṇo,

buddhassa aggasāvako;

Vasīsatasahassehi,

buddhasantikupāgami.

Padumuttaro lokavidū,

āhutīnaṁ paṭiggaho;

Bhikkhusaṅghe nisīditvā,

imā gāthā abhāsatha.

‘Yo me dīpaṁ padīpesi,

pasanno sehi pāṇibhi;

Tamahaṁ kittayissāmi,

suṇātha mama bhāsato.

Saṭṭhi kappasahassāni,

devaloke ramissati;

Sahassakkhattuṁ rājā ca,

cakkavattī bhavissati.

Soḷasamaṁ bhāṇavāraṁ.

Chattiṁsakkhattuṁ devindo,

devarajjaṁ karissati;

Pathaviyaṁ sattasataṁ,

vipulaṁ rajjaṁ karissati.

Padesarajjaṁ vipulaṁ,

gaṇanāto asaṅkhiyaṁ;

Iminā dīpadānena,

dibbacakkhu bhavissati.

Samantato aṭṭhakosaṁ,

passissati ayaṁ sadā;

Devalokā cavantassa,

nibbattantassa jantuno.

Divā vā yadi vā rattiṁ,

padīpaṁ dhārayissati;

Jāyamānassa sattassa,

puññakammasamaṅgino.

Yāvatā nagaraṁ āsi,

tāvatā jotayissati;

Upapajjati yaṁ yoniṁ,

devattaṁ atha mānusaṁ.

Asseva dīpadānassa,

aṭṭhadīpaphalena hi;

Na jayissantimaṁ jantū,

dīpadānassidaṁ phalaṁ.

Kappasatasahassamhi,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Tassa dhammesu dāyādo,

oraso dhammanimmito;

Sabbāsave pariññāya,

nibbāyissatināsavo.

Tosayitvāna sambuddhaṁ,

gotamaṁ sakyapuṅgavaṁ;

Ajito nāma nāmena,

hessati satthu sāvako’.

Saṭṭhi kappasahassāni,

devaloke ramiṁ ahaṁ;

Tatrāpi me dīpasataṁ,

jotate niccakālikaṁ.

Devaloke manusse vā,

niddhāvanti pabhā mama;

Buddhaseṭṭhaṁ saritvāna,

bhiyyo hāsaṁ janesahaṁ.

Tusitāhaṁ cavitvāna,

okkamiṁ mātukucchiyaṁ;

Jāyamānassa santassa,

āloko vipulo ahu.

Agārā abhinikkhamma,

pabbajiṁ anagāriyaṁ;

Bāvariṁ upasaṅkamma,

sissattaṁ ajjhupāgamiṁ.

Himavante vasantohaṁ,

assosiṁ lokanāyakaṁ;

Uttamatthaṁ gavesanto,

upagacchiṁ vināyakaṁ.

Danto buddho dametāvī,

oghatiṇṇo nirūpadhi;

Nibbānaṁ kathayī buddho,

sabbadukkhappamocanaṁ.

Taṁ me āgamanaṁ siddhaṁ,

tositohaṁ mahāmuniṁ;

Tisso vijjā anuppattā,

kataṁ buddhassa sāsanaṁ.

Satasahassito kappe,

yaṁ dīpamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

dīpadānassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā ajito thero imā gāthāyo abhāsitthāti.

Ajitattherassāpadānaṁ dasamaṁ.

Pilindavacchavaggo cattālīsamo.

Tassuddānaṁ

Pilindavaccho selo ca,

sabbakittī madhundado;

Kūṭāgārī bākulo ca,

giri saḷalasavhayo.

Sabbado ajito ceva,

gāthāyo gaṇitā iha;

Satāni pañca gāthānaṁ,

vīsati ca taduttarīti.

Atha vagguddānaṁ

Padumārakkhado ceva,

umā gandhodakena ca;

Ekapadma saddasaññī,

mandāraṁ bodhivandako.

Avaṭañca pilindi ca,

gāthāyo gaṇitā iha;

Catusattati gāthāyo,

ekādasa satāni ca.

Padumavaggadasakaṁ.

Catutthasatakaṁ samattaṁ.