sutta » kn » tha-ap » Therāpadāna

Metteyyavagga

1. Tissametteyyattheraapadāna

“Pabbhārakūṭaṁ nissāya,

sobhito nāma tāpaso;

Pavattaphalaṁ bhuñjitvā,

vasati pabbatantare.

Aggiṁ dāruṁ āharitvā,

ujjālesiṁ ahaṁ tadā;

Uttamatthaṁ gavesanto,

brahmalokūpapattiyā.

Padumuttaro lokavidū,

āhutīnaṁ paṭiggaho;

Mamuddharitukāmo so,

āgacchi mama santike.

‘Kiṁ karosi mahāpuñña,

dehi me aggidārukaṁ;

Ahamaggiṁ paricare,

tato me suddhi hohiti’.

‘Subhaddako tvaṁ manuje,

devate tvaṁ pajānasi;

Tuvaṁ aggiṁ paricara,

handa te aggidārukaṁ’.

Tato kaṭṭhaṁ gahetvāna,

aggiṁ ujjālayī jino;

Na tattha kaṭṭhaṁ pajjhāyi,

pāṭiheraṁ mahesino.

‘Na te aggi pajjalati,

āhutī te na vijjati;

Niratthakaṁ vataṁ tuyhaṁ,

aggiṁ paricarassu me’.

‘Kīdiso so mahāvīra,

aggi tava pavuccati;

Mayhampi kathayassetaṁ,

ubho paricarāmase’.

‘Hetudhammanirodhāya,

kilesasamaṇāya ca;

Issāmacchariyaṁ hitvā,

tayo ete mamāhutī’.

‘Kīdiso tvaṁ mahāvīra,

kathaṁ gottosi mārisa;

Ācārapaṭipatti te,

bāḷhaṁ kho mama ruccati’.

‘Khattiyamhi kule jāto,

abhiññāpāramiṁ gato;

Sabbāsavaparikkhīṇo,

natthi dāni punabbhavo’.

‘Yadi buddhosi sabbaññū,

pabhaṅkara tamonuda;

Namassissāmi taṁ deva,

dukkhassantakaro tuvaṁ’.

Pattharitvājinacammaṁ,

nisīdanamadāsahaṁ;

Nisīda nātha sabbaññu,

upaṭṭhissāmahaṁ tuvaṁ.

Nisīdi bhagavā tattha,

ajinamhi suvitthate;

Nimantayitvā sambuddhaṁ,

pabbataṁ agamāsahaṁ.

Khāribhārañca pūretvā,

tindukaphalamāhariṁ;

Madhunā yojayitvāna,

phalaṁ buddhassadāsahaṁ.

Mama nijjhāyamānassa,

paribhuñji tadā jino;

Tattha cittaṁ pasādesiṁ,

pekkhanto lokanāyakaṁ.

Padumuttaro lokavidū,

āhutīnaṁ paṭiggaho;

Mamassame nisīditvā,

imā gāthā abhāsatha.

‘Yo maṁ phalena tappesi,

pasanno sehi pāṇibhi;

Tamahaṁ kittayissāmi,

suṇātha mama bhāsato.

Pañcavīsatikkhattuṁ so,

devarajjaṁ karissati;

Sahassakkhattuṁ rājā ca,

cakkavattī bhavissati.

Tassa saṅkappamaññāya,

pubbakammasamaṅgino;

Annaṁ pānañca vatthañca,

sayanañca mahārahaṁ.

Puññakammena saṁyuttā,

nibbattissanti tāvade;

Sadā pamudito cāyaṁ,

bhavissati anāmayo.

Upapajjati yaṁ yoniṁ,

devattaṁ atha mānusaṁ;

Sabbattha sukhito hutvā,

manussattaṁ gamissati.

Ajjhāyako mantadharo,

tiṇṇaṁ vedāna pāragū;

Sambuddhaṁ upagantvāna,

arahā so bhavissati’.

Yato sarāmi attānaṁ,

yato pattosmi viññutaṁ;

Bhoge me ūnatā natthi,

phaladānassidaṁ phalaṁ.

Varadhammamanuppatto,

rāgadose samūhaniṁ;

Sabbāsavaparikkhīṇo,

natthi dāni punabbhavo.

Kilesā jhāpitā mayhaṁ,

bhavā sabbe samūhatā;

Nāgova bandhanaṁ chetvā,

viharāmi anāsavo.

Svāgataṁ vata me āsi,

mama buddhassa santike;

Tisso vijjā anuppattā,

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā tissametteyyo thero imā gāthāyo abhāsitthāti.

Tissametteyyattherassāpadānaṁ paṭhamaṁ.