sutta » kn » tha-ap » Therāpadāna

Metteyyavagga

2. Puṇṇakattheraapadāna

“Pabbhārakūṭaṁ nissāya,

sayambhū aparājito;

Ābādhiko ca so buddho,

vasati pabbatantare.

Mama assamasāmantā,

panādo āsi tāvade;

Buddhe nibbāyamānamhi,

āloko udapajjatha.

Yāvatā vanasaṇḍasmiṁ,

acchakokataracchakā;

Vāḷā ca kesarī sabbe,

abhigajjiṁsu tāvade.

Uppātaṁ tamahaṁ disvā,

pabbhāraṁ agamāsahaṁ;

Tatthaddassāsiṁ sambuddhaṁ,

nibbutaṁ aparājitaṁ.

Suphullaṁ sālarājaṁva,

sataraṁsiṁva uggataṁ;

Vītaccikaṁva aṅgāraṁ,

nibbutaṁ aparājitaṁ.

Tiṇaṁ kaṭṭhañca pūretvā,

citakaṁ tatthakāsahaṁ;

Citakaṁ sukataṁ katvā,

sarīraṁ jhāpayiṁ ahaṁ.

Sarīraṁ jhāpayitvāna,

gandhatoyaṁ samokiriṁ;

Antalikkhe ṭhito yakkho,

nāmamaggahi tāvade.

‘Yaṁ pūritaṁ tayā kiccaṁ,

sayambhussa mahesino;

Puṇṇako nāma nāmena,

sadā hohi tuvaṁ mune’.

Tamhā kāyā cavitvāna,

devalokaṁ agacchahaṁ;

Tattha dibbamayo gandho,

antalikkhā pavassati.

Tatrāpi nāmadheyyaṁ me,

puṇṇakoti ahū tadā;

Devabhūto manusso vā,

saṅkappaṁ pūrayāmahaṁ.

Idaṁ pacchimakaṁ mayhaṁ,

carimo vattate bhavo;

Idhāpi puṇṇako nāma,

nāmadheyyaṁ pakāsati.

Tosayitvāna sambuddhaṁ,

gotamaṁ sakyapuṅgavaṁ;

Sabbāsave pariññāya,

viharāmi anāsavo.

Ekanavutito kappe,

yaṁ kammamakariṁ tadā;

Duggatiṁ nābhijānāmi,

tanukiccassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā puṇṇako thero imā gāthāyo abhāsitthāti.

Puṇṇakattherassāpadānaṁ dutiyaṁ.