sutta » kn » tha-ap » Therāpadāna

Metteyyavagga

3. Mettaguttheraapadāna

“Himavantassāvidūre,

asoko nāma pabbato;

Tatthāsi assamo mayhaṁ,

vissakammena māpito.

Sumedho nāma sambuddho,

aggo kāruṇiko muni;

Nivāsayitvā pubbaṇhe,

piṇḍāya me upāgami.

Upāgataṁ mahāvīraṁ,

sumedhaṁ lokanāyakaṁ;

Paggayha sugatapattaṁ,

sappitelaṁ apūrayiṁ.

Datvānahaṁ buddhaseṭṭhe,

sumedhe lokanāyake;

Añjaliṁ paggahetvāna,

bhiyyo hāsaṁ janesahaṁ.

Iminā sappidānena,

cetanāpaṇidhīhi ca;

Devabhūto manusso vā,

labhāmi vipulaṁ sukhaṁ.

Vinipātaṁ vivajjetvā,

saṁsarāmi bhavābhave;

Tattha cittaṁ paṇidhitvā,

labhāmi acalaṁ padaṁ.

‘Lābhā tuyhaṁ suladdhaṁ te,

yaṁ maṁ addakkhi brāhmaṇa;

Mama dassanamāgamma,

arahattaṁ bhavissati.

Vissattho hohi mā bhāyi,

adhigantvā mahāyasaṁ;

Mamañhi sappiṁ datvāna,

parimokkhasi jātiyā’.

Iminā sappidānena,

cetanāpaṇidhīhi ca;

Devabhūto manusso vā,

labhase vipulaṁ sukhaṁ.

Iminā sappidānena,

mettacittavatāya ca;

Aṭṭhārase kappasate,

devaloke ramissasi.

Aṭṭhatiṁsatikkhattuñca,

devarājā bhavissasi;

Padesarajjaṁ vipulaṁ,

gaṇanāto asaṅkhiyaṁ.

Ekapaññāsakkhattuñca,

cakkavattī bhavissasi;

Cāturanto vijitāvī,

jambumaṇḍassa issaro.

Mahāsamuddovakkhobho,

duddharo pathavī yathā;

Evamevaṁ ca te bhogā,

appameyyā bhavissare.

Saṭṭhikoṭī hiraññassa,

cajitvā pabbajiṁ ahaṁ;

Kiṁ kusalaṁ gavesanto,

bāvariṁ upasaṅkamiṁ.

Tattha mante adhīyāmi,

chaḷaṅgaṁ nāma lakkhaṇaṁ;

Tamandhakāraṁ vidhamaṁ,

uppajji tvaṁ mahāmuni.

Tava dassanakāmohaṁ,

āgatomhi mahāmuni;

Tava dhammaṁ suṇitvāna,

pattomhi acalaṁ padaṁ.

Tiṁsakappasahassamhi,

sappiṁ buddhassadāsahaṁ;

Etthantare nābhijāne,

sappiṁ viññāpitaṁ mayā.

Mama saṅkappamaññāya,

uppajjati yadicchakaṁ;

Cittamaññāya nibbattaṁ,

sabbe santappayāmahaṁ.

Aho buddhā aho dhammā,

aho no satthu sampadā;

Thokañhi sappiṁ datvāna,

appameyyaṁ labhāmahaṁ.

Mahāsamudde udakaṁ,

yāvatā nerupassato;

Mama sappiṁ upādāya,

kalabhāgaṁ na hessati.

Yāvatā cakkavāḷassa,

kariyantassa rāsito;

Mama nibbattavatthānaṁ,

okāso so na sammati.

Pabbatarājā himavā,

pavaropi siluccayo;

Mamānulittagandhassa,

upanidhiṁ na hessati.

Vatthaṁ gandhañca sappiñca,

aññañca diṭṭhadhammikaṁ;

Asaṅkhatañca nibbānaṁ,

sappidānassidaṁ phalaṁ.

Satipaṭṭhānasayano,

samādhijhānagocaro;

Bojjhaṅgabhojano ajja,

sappidānassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā mettagū thero imā gāthāyo abhāsitthāti.

Mettaguttherassāpadānaṁ tatiyaṁ.