sutta » kn » tha-ap » Therāpadāna

Metteyyavagga

5 Upasivattheraapadāna

“Himavantassāvidūre,

anomo nāma pabbato;

Assamo sukato mayhaṁ,

paṇṇasālā sumāpitā.

Nadī ca sandatī tattha,

supatitthā manoramā;

Anūpatitthe jāyanti,

padumuppalakā bahū.

Pāṭhīnā pāvusā macchā,

balajā muñjarohitā;

Macchakacchapasañchannā,

nadikā sandate tadā.

Timirā pupphitā tattha,

asokā khuddamālakā;

Punnāgā giripunnāgā,

sampavanti mamassamaṁ.

Kuṭajā pupphitā tattha,

tiṇasūlavanāni ca;

Sālā ca saḷalā tattha,

campakā pupphitā bahū.

Ajjunā atimuttā ca,

mahānāmā ca pupphitā;

Asanā madhugandhī ca,

pupphitā te mamassame.

Uddālakā pāṭalikā,

yūthikā ca piyaṅgukā;

Bimbijālakasañchannā,

samantā aḍḍhayojanaṁ.

Mātaggārā sattaliyo,

pāṭalī sinduvārakā;

Aṅkolakā bahū tattha,

tālakuṭṭhi ca pupphitā;

Seleyyakā bahū tattha,

pupphitā mama assame.

Etesu pupphajātesu,

sobhanti pādapā bahū;

Samantā tena gandhena,

vāyate mama assamo.

Harītakā āmalakā,

ambajambuvibhītakā;

Kolā bhallātakā billā,

phārusakaphalāni ca.

Tindukā ca piyālā ca,

madhukā kāsumārayo;

Labujā panasā tattha,

kadalī badarīphalā.

Ambāṭakā bahū tattha,

vallikāraphalāni ca;

Bījapūrasapāriyo,

phalitā mama assame.

Āḷakā isimuggā ca,

tato modaphalā bahū;

Avaṭā pakkabharitā,

pilakkhudumbarāni ca.

Pipphalī marīcā tattha,

nigrodhā ca kapitthanā;

Udumbarakā bahavo,

kaṇḍupaṇṇā ca hariyo.

Ete caññe ca bahavo,

phalitā assame mama;

Puppharukkhāpi bahavo,

pupphitā mama assame.

Āluvā ca kaḷambā ca,

biḷālī takkalāni ca;

Ālakā tālakā ceva,

vijjanti assame mama.

Assamassāvidūre me,

mahājātassaro ahu;

Acchodako sītajalo,

supatittho manoramo.

Padumuppalā bahū tattha,

puṇḍarīkasamāyutā;

Mandālakehi sañchannā,

nānāgandhasameritā.

Gabbhaṁ gaṇhanti padumā,

aññe pupphanti kesarī;

Opupphapattā tiṭṭhanti,

padumākaṇṇikā bahū.

Madhu bhisamhā savati,

khīraṁ sappi mulāḷibhi;

Samantā tena gandhena,

nānāgandhasameritā.

Kumudā ambagandhi ca,

nayitā dissare bahū;

Jātassarassānukūlaṁ,

ketakā pupphitā bahū.

Suphullā bandhujīvā ca,

setavārī sugandhikā;

Kumbhilā susumārā ca,

gahakā tattha jāyare.

Uggāhakā ajagarā,

tattha jātassare bahū;

Pāṭhīnā pāvusā macchā,

balajā muñjarohitā.

Macchakacchapasañchannā,

atho papaṭakāhi ca;

Pārevatā ravihaṁsā,

kukutthā ca nadīcarā.

Dindibhā cakkavākā ca,

pampakā jīvajīvakā;

Kalandakā ukkusā ca,

senakā uddharā bahū.

Koṭṭhakā sukapotā ca,

tuliyā camarā bahū;

Kāreniyo ca tilakā,

upajīvanti taṁ saraṁ.

Sīhā byagghā ca dīpī ca,

acchakokataracchakā;

Vānarā kinnarā ceva,

dissanti mama assame.

Tāni gandhāni ghāyanto,

bhakkhayanto phalānahaṁ;

Gandhodakaṁ pivanto ca,

vasāmi mama assame.

Eṇīmigā varāhā ca,

pasadā khuddarūpakā;

Aggikā jotikā ceva,

vasanti mama assame.

Haṁsā koñcā mayūrā ca,

sālikāpi ca kokilā;

Majjārikā bahū tattha,

kosikā poṭṭhasīsakā.

Pisācā dānavā ceva,

kumbhaṇḍā rakkhasā bahū;

Garuḷā pannagā ceva,

vasanti mama assame.

Mahānubhāvā isayo,

santacittā samāhitā;

Kamaṇḍaludharā sabbe,

ajinuttaravāsanā;

Jaṭābhārabharitāva,

vasanti mama assame.

Yugamattañca pekkhantā,

nipakā santavuttino;

Lābhālābhena santuṭṭhā,

vasanti mama assame.

Vākacīraṁ dhunantā te,

phoṭentājinacammakaṁ;

Sabalehi upatthaddhā,

gacchanti ambare tadā.

Na te dakaṁ āharanti,

kaṭṭhaṁ vā aggidārukaṁ;

Sayañca upasampannā,

pāṭihīrassidaṁ phalaṁ.

Lohadoṇiṁ gahetvāna,

vanamajjhe vasanti te;

Kuñjarāva mahānāgā,

asambhītāva kesarī.

Aññe gacchanti goyānaṁ,

aññe pubbavidehakaṁ;

Aññe ca uttarakuruṁ,

sakaṁ balamavassitā.

Tato piṇḍaṁ āharitvā,

paribhuñjanti ekato;

Sabbesaṁ pakkamantānaṁ,

uggatejāna tādinaṁ.

Ajinacammasaddena,

vanaṁ saddāyate tadā;

Edisā te mahāvīra,

sissā uggatapā mama.

Parivuto ahaṁ tehi,

vasāmi mama assame;

Tositā sakakammena,

vinītāpi samāgatā.

Ārādhayiṁsu maṁ ete,

sakakammābhilāsino;

Sīlavanto ca nipakā,

appamaññāsu kovidā.

Padumuttaro lokavidū,

āhutīnaṁ paṭiggaho;

Samayaṁ saṁviditvāna,

upagacchi vināyako.

Upagantvāna sambuddho,

ātāpī nipako muni;

Pattaṁ paggayha sambuddho,

bhikkhāya mamupāgami.

Upāgataṁ mahāvīraṁ,

jalajuttamanāyakaṁ;

Tiṇasantharaṁ paññāpetvā,

sālapupphehi okiriṁ.

Nisādetvāna sambuddhaṁ,

haṭṭho saṁviggamānaso;

Khippaṁ pabbatamāruyha,

agaḷuṁ aggahiṁ ahaṁ.

Kumbhamattaṁ gahetvāna,

panasaṁ devagandhikaṁ;

Khandhe āropayitvāna,

upagacchiṁ vināyakaṁ.

Phalaṁ buddhassa datvāna,

agaḷuṁ anulimpahaṁ;

Pasannacitto sumano,

buddhaseṭṭhaṁ avandihaṁ.

Padumuttaro lokavidū,

āhutīnaṁ paṭiggaho;

Isimajjhe nisīditvā,

imā gāthā abhāsatha.

‘Yo me phalañca agaḷuṁ,

āsanañca adāsi me;

Tamahaṁ kittayissāmi,

suṇātha mama bhāsato.

Gāme vā yadi vāraññe,

pabbhāresu guhāsu vā;

Imassa cittamaññāya,

nibbattissati bhojanaṁ.

Devaloke manusse vā,

upapanno ayaṁ naro;

Bhojanehi ca vatthehi,

parisaṁ tappayissati.

Upapajjati yaṁ yoniṁ,

devattaṁ atha mānusaṁ;

Akkhobhabhogo hutvāna,

saṁsarissatiyaṁ naro.

Tiṁsakappasahassāni,

devaloke ramissati;

Sahassakkhattuṁ rājā ca,

cakkavattī bhavissati.

Ekasattatikkhattuñca,

devarajjaṁ karissati;

Padesarajjaṁ vipulaṁ,

gaṇanāto asaṅkhiyaṁ.

Kappasatasahassamhi,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Tassa dhammesu dāyādo,

oraso dhammanimmito;

(…)

Sabbāsave pariññāya,

viharissatināsavo’.

Suladdhalābho laddho me,

yohaṁ addakkhiṁ nāyakaṁ;

Tisso vijjā anuppattā,

kataṁ buddhassa sāsanaṁ.

Gāme vā yadi vāraññe,

pabbhāresu guhāsu vā;

Mama saṅkappamaññāya,

bhojanaṁ hoti me sadā.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā upasivo thero imā gāthāyo abhāsitthāti.

Upasivattherassāpadānaṁ pañcamaṁ.