sutta » kn » tha-ap » Therāpadāna

Metteyyavagga

6. Nandakattheraapadāna

“Migaluddo pure āsiṁ,

Araññe kānane ahaṁ;

Pasadaṁ migamesanto,

Sayambhuṁ addasaṁ ahaṁ.

Anuruddho nāma sambuddho,

sayambhū aparājito;

Vivekakāmo so dhīro,

vanamajjhogahī tadā.

Catudaṇḍe gahetvāna,

catuṭṭhāne ṭhapesahaṁ;

Maṇḍapaṁ sukataṁ katvā,

padmapupphehi chādayiṁ.

Maṇḍapaṁ chādayitvāna,

sayambhuṁ abhivādayiṁ;

Dhanuṁ tattheva nikkhippa,

pabbajiṁ anagāriyaṁ.

Naciraṁ pabbajitassa,

byādhi me udapajjatha;

Pubbakammaṁ saritvāna,

tattha kālaṅkato ahaṁ.

Pubbakammena saṁyutto,

tusitaṁ agamāsahaṁ;

Tattha soṇṇamayaṁ byamhaṁ,

nibbattati yadicchakaṁ.

Sahassayuttaṁ hayavāhiṁ,

dibbayānamadhiṭṭhito;

Āruhitvāna taṁ yānaṁ,

gacchāmahaṁ yadicchakaṁ.

Tato me niyyamānassa,

devabhūtassa me sato;

Samantā yojanasataṁ,

maṇḍapo me dharīyati.

Sayanehaṁ tuvaṭṭāmi,

acchanne pupphasanthate;

Antalikkhā ca padumā,

vassante niccakālikaṁ.

Marīcike phandamāne,

tappamāne ca ātape;

Na maṁ tāpeti ātāpo,

maṇḍapassa idaṁ phalaṁ.

Duggatiṁ samatikkanto,

apāyā pihitā mama;

Maṇḍape rukkhamūle vā,

santāpo me na vijjati.

Mahīsaññaṁ adhiṭṭhāya,

loṇatoyaṁ tarāmahaṁ;

Tassa me sukataṁ kammaṁ,

buddhapūjāyidaṁ phalaṁ.

Apathampi pathaṁ katvā,

gacchāmi anilañjase;

Aho me sukataṁ kammaṁ,

buddhapūjāyidaṁ phalaṁ.

Pubbenivāsaṁ jānāmi,

dibbacakkhu visodhitaṁ;

Āsavā me parikkhīṇā,

buddhapūjāyidaṁ phalaṁ.

Jahitā purimā jāti,

buddhassa oraso ahaṁ;

Dāyādomhi ca saddhamme,

buddhapūjāyidaṁ phalaṁ.

Ārādhitomhi sugataṁ,

Gotamaṁ sakyapuṅgavaṁ;

Dhammadhajo dhammadāyādo,

Buddhapūjāyidaṁ phalaṁ.

Upaṭṭhitvāna sambuddhaṁ,

gotamaṁ sakyapuṅgavaṁ;

Pāraṅgamaniyaṁ maggaṁ,

apucchiṁ lokanāyakaṁ.

Ajjhiṭṭho kathayī buddho,

gambhīraṁ nipuṇaṁ padaṁ;

Tassāhaṁ dhammaṁ sutvāna,

pattomhi āsavakkhayaṁ.

Aho me sukataṁ kammaṁ,

parimuttomhi jātiyā;

Sabbāsavaparikkhīṇo,

natthi dāni punabbhavo.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā nandako thero imā gāthāyo abhāsitthāti.

Nandakattherassāpadānaṁ chaṭṭhaṁ.