sutta » kn » tha-ap » Therāpadāna

Metteyyavagga

7. Hemakattheraapadāna

“Pabbhārakūṭaṁ nissāya,

anomo nāma tāpaso;

Assamaṁ sukataṁ katvā,

paṇṇasāle vasī tadā.

Siddhaṁ tassa tapo kammaṁ,

siddhipatto sake bale;

Sakasāmaññavikkanto,

ātāpī nipako muni.

Visārado sasamaye,

paravāde ca kovido;

Paṭṭho bhūmantalikkhamhi,

uppātamhi ca kovido.

Vītasoko nirārambho,

appāhāro alolupo;

Lābhālābhena santuṭṭho,

jhāyī jhānarato muni.

Piyadassī nāma sambuddho,

aggo kāruṇiko muni;

Satte tāretukāmo so,

karuṇāya pharī tadā.

Bodhaneyyaṁ janaṁ disvā,

piyadassī mahāmuni;

Cakkavāḷasahassampi,

gantvā ovadate muni.

Mamuddharitukāmo so,

mamassamamupāgami;

Na diṭṭho me jino pubbe,

na sutopi ca kassaci.

Uppātā supinā mayhaṁ,

lakkhaṇā suppakāsitā;

Paṭṭho bhūmantalikkhamhi,

nakkhattapadakovido.

Sohaṁ buddhassa sutvāna,

tattha cittaṁ pasādayiṁ;

Tiṭṭhanto vā nisinno vā,

sarāmi niccakālikaṁ.

Mayi evaṁ sarantamhi,

bhagavāpi anussari;

Buddhaṁ anussarantassa,

pīti me hoti tāvade.

Kālañca punarāgamma,

upesi maṁ mahāmuni;

Sampattepi na jānāmi,

ayaṁ buddho mahāmuni.

Anukampako kāruṇiko,

piyadassī mahāmuni;

Sañjānāpesi attānaṁ,

‘ahaṁ buddho sadevake’.

Sañjānitvāna sambuddhaṁ,

piyadassiṁ mahāmuniṁ;

Sakaṁ cittaṁ pasādetvā,

idaṁ vacanamabraviṁ.

‘Aññe pīṭhe ca pallaṅke,

āsandīsu nisīdare;

Tuvampi sabbadassāvī,

nisīda ratanāsane’.

Sabbaratanamayaṁ pīṭhaṁ,

nimminitvāna tāvade;

Piyadassissa munino,

adāsiṁ iddhinimmitaṁ.

Ratane ca nisinnassa,

pīṭhake iddhinimmite;

Kumbhamattaṁ jambuphalaṁ,

adāsiṁ tāvade ahaṁ.

Mama hāsaṁ janetvāna,

paribhuñji mahāmuni;

Tadā cittaṁ pasādetvā,

satthāraṁ abhivādayiṁ.

Piyadassī tu bhagavā,

lokajeṭṭho narāsabho;

Ratanāsanamāsīno,

imā gāthā abhāsatha.

‘Yo me ratanamayaṁ pīṭhaṁ,

amatañca phalaṁ adā;

Tamahaṁ kittayissāmi,

suṇātha mama bhāsato.

Sattasattati kappāni,

devaloke ramissati;

Pañcasattatikkhattuñca,

cakkavattī bhavissati.

Dvattiṁsakkhattuṁ devindo,

devarajjaṁ karissati;

Padesarajjaṁ vipulaṁ,

gaṇanāto asaṅkhiyaṁ.

Soṇṇamayaṁ rūpimayaṁ,

pallaṅkaṁ sukataṁ bahuṁ;

Lohitaṅgamayañceva,

lacchati ratanāmayaṁ.

Caṅkamantampi manujaṁ,

puññakammasamaṅginaṁ;

Pallaṅkāni anekāni,

parivāressare tadā.

Kūṭāgārā ca pāsādā,

sayanañca mahārahaṁ;

Imassa cittamaññāya,

nibbattissanti tāvade.

Saṭṭhi nāgasahassāni,

sabbālaṅkārabhūsitā;

Suvaṇṇakacchā mātaṅgā,

hemakappanavāsasā.

Ārūḷhā gāmaṇīyehi,

tomaraṅkusapāṇibhi;

Imaṁ paricarissanti,

ratnapīṭhassidaṁ phalaṁ.

Saṭṭhi assasahassāni,

sabbālaṅkārabhūsitā;

Ājānīyāva jātiyā,

sindhavā sīghavāhino.

Ārūḷhā gāmaṇīyehi,

illiyācāpadhāribhi;

Tepimaṁ paricarissanti,

ratnapīṭhassidaṁ phalaṁ.

Saṭṭhi rathasahassāni,

sabbālaṅkārabhūsitā;

Dīpā athopi veyagghā,

sannaddhā ussitaddhajā.

Ārūḷhā gāmaṇīyehi,

cāpahatthehi vammibhi;

Parivāressantimaṁ niccaṁ,

ratnapīṭhassidaṁ phalaṁ.

Saṭṭhi dhenusahassāni,

dohaññā puṅgavūsabhe;

Vacchake janayissanti,

ratnapīṭhassidaṁ phalaṁ.

Soḷasitthisahassāni,

sabbālaṅkārabhūsitā;

Vicittavatthābharaṇā,

āmukkamaṇikuṇḍalā.

Aḷārapamhā hasulā,

susaññā tanumajjhimā;

Parivāressantimaṁ niccaṁ,

ratnapīṭhassidaṁ phalaṁ.

Aṭṭhārase kappasate,

gotamo nāma cakkhumā;

Tamandhakāraṁ vidhamitvā,

buddho loke bhavissati.

Tassa dassanamāgamma,

pabbajissatikiñcano;

Tosayitvāna satthāraṁ,

sāsanebhiramissati.

Tassa dhammaṁ suṇitvāna,

kilese ghātayissati;

Sabbāsave pariññāya,

nibbāyissatināsavo’.

Vīriyaṁ me dhuradhorayhaṁ,

yogakkhemādhivāhanaṁ;

Uttamatthaṁ patthayanto,

sāsane viharāmahaṁ.

Idaṁ pacchimakaṁ mayhaṁ,

carimo vattate bhavo;

Sabbāsavā parikkhīṇā,

natthi dāni punabbhavo.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā hemako thero imā gāthāyo abhāsitthāti.

Hemakattherassāpadānaṁ sattamaṁ.

Sattarasamaṁ bhāṇavāraṁ.