sutta » kn » tha-ap » Therāpadāna

Metteyyavagga

9. Jatukaṇṇittheraapadāna

“Nagare haṁsavatiyā,

seṭṭhiputto ahosahaṁ;

Samappito kāmaguṇe,

paricāremahaṁ tadā.

Tato pāsādamāruyha,

mahābhoge valañjako;

Tattha naccehi gītehi,

paricāremahaṁ tadā.

Tūriyā āhatā mayhaṁ,

sammatāḷasamāhitā;

Naccantā itthiyo sabbā,

harantiyeva me mano.

Celāpikā vāmanikā,

kuñjavāsī timajjhikā;

Laṅghikā sokajjhāyī ca,

parivārenti maṁ sadā.

Vetāḷino kumbhathūnī,

naṭā ca naccakā bahū;

Naṭakā nāṭakā ceva,

parivārenti maṁ sadā.

Kappakā nhāpakā sūdā,

mālākārā supāsakā;

Jallā mallā ca te sabbe,

parivārenti maṁ sadā.

Etesu kīḷamānesu,

sikkhite katupāsane;

Rattindivaṁ na jānāmi,

indova tidasaṅgaṇe.

Addhikā pathikā sabbe,

yācakā varakā bahū;

Upagacchanti te niccaṁ,

bhikkhayantā mamaṁ gharaṁ.

Samaṇā brāhmaṇā ceva,

puññakkhettā anuttarā;

Vaḍḍhayantā mamaṁ puññaṁ,

āgacchanti mamaṁ gharaṁ.

Paṭagā laṭukā sabbe,

nigaṇṭhā pupphasāṭakā;

Tedaṇḍikā ekasikhā,

āgacchanti mamaṁ gharaṁ.

Ājīvakā viluttāvī,

godhammā devadhammikā;

Rajojalladharā ete,

āgacchanti mamaṁ gharaṁ.

Parittakā santipattā,

kodhapugganikā bahū;

Tapassī vanacārī ca,

āgacchanti mamaṁ gharaṁ.

Oḍḍakā damiḷā ceva,

sākuḷā malavāḷakā;

Savarā yonakā ceva,

āgacchanti mamaṁ gharaṁ.

Andhakā muṇḍakā sabbe,

koṭalā hanuvindakā;

Ārāvacīnaraṭṭhā ca,

āgacchanti mamaṁ gharaṁ.

Alasandakā pallavakā,

dhammarā niggamānusā;

Gehikā cetaputtā ca,

āgacchanti mamaṁ gharaṁ.

Mādhurakā kosalakā,

kaliṅgā hatthiporikā;

Isiṇḍā makkalā ceva,

āgacchanti mamaṁ gharaṁ.

Celāvakā ārabbhā ca,

oghuḷhā meghalā bahū;

Khuddakā suddakā ceva,

āgacchanti mamaṁ gharaṁ.

Rohaṇā sindhavā ceva,

citakā ekakaṇṇikā;

Suraṭṭhā aparantā ca,

āgacchanti mamaṁ gharaṁ.

Suppārakā kumārā ca,

mallasovaṇṇabhūmikā;

Vajjītaṅgā ca te sabbe,

āgacchanti mamaṁ gharaṁ.

Naḷakārā pesakārā,

cammakārā ca tacchakā;

Kammārā kumbhakārā ca,

āgacchanti mamaṁ gharaṁ.

Maṇikārā lohakārā,

soṇṇakārā ca dussikā;

Tipukārā ca te sabbe,

āgacchanti mamaṁ gharaṁ.

Usukārā bhamakārā,

pesakārā ca gandhikā;

Rajakā tunnavāyā ca,

āgacchanti mamaṁ gharaṁ.

Telikā kaṭṭhahārā ca,

udahārā ca pessikā;

Sūpikā sūparakkhā ca,

āgacchanti mamaṁ gharaṁ.

Dovārikā anīkaṭṭhā,

Bandhikā pupphachaḍḍakā;

Hatthāruhā hatthipālā,

Āgacchanti mamaṁ gharaṁ.

Ānandassa mahārañño,

mamatthassa adāsahaṁ;

Sattavaṇṇena ratanena,

ūnatthaṁ pūrayāmahaṁ.

Ye mayā kittitā sabbe,

nānāvaṇṇā bahū janā;

Tesāhaṁ cittamaññāya,

tappayiṁ ratanenahaṁ.

Vaggūsu bhāsamānāsu,

vajjamānāsu bherisu;

Saṅkhesu dhamayantesu,

sakagehe ramāmahaṁ.

Bhagavā tamhi samaye,

padumuttaranāyako;

Vasīsatasahassehi,

parikkhīṇāsavehi so.

Bhikkhūhi sahito vīthiṁ,

paṭipajjittha cakkhumā;

Obhāsento disā sabbā,

dīparukkhova jotati.

Vajjanti bheriyo sabbā,

gacchante lokanāyake;

Pabhā niddhāvate tassa,

sataraṁsīva uggato.

Kavāṭantarikāyāpi,

paviṭṭhena ca rasminā;

Antogharesu vipulo,

āloko āsi tāvade.

Pabhaṁ disvāna buddhassa,

pārisajje avocahaṁ;

‘Nissaṁsayaṁ buddhaseṭṭho,

imaṁ vīthimupāgato’.

Khippaṁ oruyha pāsādā,

agamiṁ antarāpaṇaṁ;

Sambuddhaṁ abhivādetvā,

idaṁ vacanamabraviṁ.

‘Anukampatu me buddho,

jalajuttamanāyako;

Vasīsatasahassehi,

adhivāsesi so muni’.

Nimantetvāna sambuddhaṁ,

abhinesiṁ sakaṁ gharaṁ;

Tattha annena pānena,

santappesiṁ mahāmuniṁ.

Bhuttāviṁ kālamaññāya,

buddhaseṭṭhassa tādino;

Sataṅgikena tūriyena,

buddhaseṭṭhaṁ upaṭṭhahiṁ.

Padumuttaro lokavidū,

āhutīnaṁ paṭiggaho;

Antoghare nisīditvā,

imā gāthā abhāsatha.

‘Yo maṁ tūriyehupaṭṭhāsi,

annapānañcadāsi me;

Tamahaṁ kittayissāmi,

suṇātha mama bhāsato.

Pahūtabhakkho hutvāna,

sahirañño sabhojano;

Catudīpe ekarajjaṁ,

kārayissatiyaṁ naro.

Pañca sīle samādāya,

dasakammapathe tato;

Samādāya pavattento,

parisaṁ sikkhāpayissati.

Tūriyasatasahassāni,

bheriyo samalaṅkatā;

Vajjayissantimaṁ niccaṁ,

upaṭṭhānassidaṁ phalaṁ.

Tiṁsakappasahassāni,

devaloke ramissati;

Catusaṭṭhikkhattuṁ devindo,

devarajjaṁ karissati.

Catusaṭṭhikkhattuṁ rājā,

cakkavattī bhavissati;

Padesarajjaṁ vipulaṁ,

gaṇanāto asaṅkhiyaṁ.

Kappasatasahassamhi,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Upapajjati yaṁ yoniṁ,

devattaṁ atha mānusaṁ;

Anūnabhogo hutvāna,

manussattaṁ gamissati.

Ajjhāyako bhavitvāna,

tiṇṇaṁ vedāna pāragū;

Uttamatthaṁ gavesanto,

carissati mahiṁ imaṁ.

So pacchā pabbajitvāna,

sukkamūlena codito;

Gotamassa bhagavato,

sāsanebhiramissati.

Ārādhayitvāna sambuddhaṁ,

gotamaṁ sakyapuṅgavaṁ;

Kilese jhāpayitvāna,

arahāyaṁ bhavissati’.

Vipine byaggharājāva,

migarājāva kesarī;

Abhīto viharāmajja,

sakyaputtassa sāsane.

Devaloke manusse vā,

dalidde duggatimhi vā;

Nibbattiṁ me na passāmi,

upaṭṭhānassidaṁ phalaṁ.

Vivekamanuyuttomhi,

upasanto nirūpadhi;

Nāgova bandhanaṁ chetvā,

viharāmi anāsavo.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā jatukaṇṇitthero imā gāthāyo abhāsitthāti.

Jatukaṇṇittherassāpadānaṁ navamaṁ.